________________
॥२४१॥
पडिविसज्जेइ भंडविणिमयं करेइ २ पडिभंडं गेण्हति २ सुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छति २ मित्तनाति वियगसजण-संबंधि परिजणे अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं २ थेरागमणं धण्णे धम्म सोच्चा जेटुपुत्तं कुडुंबे ठावेत्ता पब्बइए एक्कारस सामाइयाति अंगाति बहूणि वासाणि जाव मासियाए संलेहणाए अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिज्झिहिति जाव अंतं करेति, एवं खलु जंबू!समणेणं भयवया महावीरेणं पन्नरसस्स नायज्झयणस्स अयमद्वे पण्णत्तेत्तिबेमि ४ ॥ सूत्रं १११॥पन्नरसमं नायज्झयणं समत्तं ॥ १५ ॥ ___ सर्वं सुगम, नवरं 'चरए वे'त्यादि, तत्र चरको-धाटिभिक्षाचरः चीरिको-रथ्यापतितचीवरपरिधान: चीरोपकरण इत्यन्ये चर्मखण्डक:- चर्मपरिधान: चर्मोपकरण र - इति चान्ये भिक्षाण्डो-भिक्षाभोजी सुगतशासनस्थ इत्यन्ये, पाण्डुराग:- शैव: गौतम:- लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्वृषभकोपायत:
कणभिक्षाग्राही गोव्रतिक:- गोश्चर्यानुकारी, उक्तं च-"गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरक्खवासं विभावेंता ॥ १॥" [गोभिः समं प्रवेशनिर्गमस्थानासनादि प्रकुर्वन्ति । भुंजन्ति यथा गावस्तिर्यग्वासं विभावयन्तः ॥ १ ॥] गृहिधर्मा-गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तकारी धर्मचिन्तको-धर्मसंहितापरिज्ञानवान् सभासदः अविरुद्धो- वैनयिक; उक्तं च- "अविरुद्धो विणयकारी देवाईणं पराए भत्तीए। जह
वेसियायणसुओ एवं अन्नेवि नायव्वा ॥१॥ [अविरुद्धो विनयकारी देवादीनां परया भक्त्या। यथा वैश्यायनसुत एवमन्येऽपि ज्ञातव्याः ॥ १ ॥] - विरुद्धो-अक्रियावादी परलोकानभ्युपगमात् सर्ववादिभ्यो विरुद्ध: एवं वृद्धः-तापस: प्रथममुत्पन्नत्वात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्ते: श्रावको-ब्राह्मण: अन्ये तु
वृद्धश्रावक इति व्याचक्षते,सच ब्राह्मण एव,रक्तपट:- परिव्राजको निर्ग्रन्थ:-साधुःप्रभृतिग्रहणात् कापिलादिपरिग्रह इति, पत्थयणं'ति पथ्यदनं-शम्बलं पक्खिवं'ति अर्द्धपथेत्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपक: पडियस्स'त्ति वाहनात्पतितस्यरोगेवा पतितस्य'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भग्नस्य रुग्णस्य च-जीर्णतां गतस्येत्यर्थः 'हंदि'त्ति आमन्त्रणे१ ।
___ 'नाइविप्पगिद्धेहिं अद्धाणेहिंति नातिविप्रकृष्टेषु-नातिदीर्घष्वध्वसु-प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः 'वसतिप्रातराशैः, आवासस्थान: - प्रातभोजनकालैश्चेत्यर्थ: 'देसग्गं'ति देशान्तं । इहोपनय: सूत्राभिहित एव २ ।
___विशेषत: पुनरेवं तं प्रतिपादयन्ति- “चंपा इव मणुयगती धणोव्व भयवं जिणो दएक्करसो। अहिछत्तानयरिसमं इह निव्वाणं मुणेयव्वं ॥१॥ र घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्धं । चरगाइणोव्व इत्थं सिवसुहकामा जिया बहवे ॥२ ॥ नंदिफलाइ व्व इहं सिवपहपडिवण्णगाणा