________________
ज्ञाताधर्म
कथाङ्गम्
जितशत्रोः
बोध
॥२४०॥
मूलाणि वा जाव छायाए वा वीसमड, मा णं सेऽवि अकाले चेव जीवियातो वररोविज्जिस्सति, तुब्भे णं देवाणुप्पिया! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारे य छायासु वीसमहत्ति घोसणं घोसेह जाव पच्चप्पिणंति २।
तते णं भण्णे सत्थवाहे सगडीसागडं जोएति २ जेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति २ दोच्चंपि तच्चंपि को९वियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणुप्पिया! ते णंदिफला किण्हा जाव मणुना छायाए तं जो णं देवाणुप्पिया! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा पुष्पाणि वा तयाणि वा पत्ताणि वा फलाणि वा जाव अकाले चेव जीवियाओ ववरोवेंति, तंमा णं तुब्भे जाव दूरंदूरेणं परिहरमाणा वीसमह, मा णं अकाले जीवितातो वववोविस्संति, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्ट घोसणं पच्चप्पिणंति, तत्थ णं अत्थेगइया पुरिसा धण्णस्स सत्थवाहस्स एयमढे सद्दहति जाव रोयंति एयमटुं सद्दहमाणा तेसिं नंदिफलाण दूरंदूरेण परिहरमाणा २ अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुज्जो २ परिणमंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ जाव पंचसु कामगुणेसु नो सज्जेत्ति नो रज्जेति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे परलोए नो आगच्छति जाव वीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमडं नो सद्दहति ३ घण्णस्स एतमट्डं असद्दहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छंति २ तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति तेसिणं आवाए भद्दए भवित ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा गिग्गंथी वा पव्वतिए पंचसु कामगुणेसु सज्जेति ३ जाव अणुपरियट्टिस्सति जहा व ते पुरिसा ३ ।
तते णं से धण्णे सगडीसागडं जोयावेति २ जेणेव अहितच्छत्ता नगरी तेणेव उवागच्छति २ अहिच्छत्ताए णयरीए बहिया अग्गुज्जाणे सत्थनिवेसं करेति २ सगडीसागडं मोयावेइ, तए णं से धण्णे सत्थवाहे महत्थं ३ रायरिहं पाहुडं गेण्हइ २ बहुपुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नयरं मझमझेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति, करयल जाव वद्धावेइ, तं महत्थं ३ पाहुडं उवणेइ, तए णं से कणगकेऊ राया हट्टतुढे धण्णस्स सत्थवाहस्स तं महत्थं ३ जाव पडिच्छइ २ घण्णं सत्थवाहं सक्कारेइ सम्माणेइ २ उस्सुक्कं वियरति २
॥२४॥