________________
॥२४॥
मिहो कहासमुल्लावे समुप्पज्जित्था, एवं खलु देवाणुप्पिया! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तं सेयं खलु अम्हं देवाणुप्पिया? अन्नमन्नस्स गिहेसु कल्लाकल्लि विपुलं असणं ४ उवक्खडेड २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमढे पडिसुणेति, कल्लाकल्लि अन्नमन्नस्स गिहेसु विपुलं असण ४ उवक्खडावेंति २ परिभुंजमाणा विहरंति १ ।।
तते णं तीसे नागसिरीए माहणीए अन्नया भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति २ एगं महं सालतियं तित्तालाउअं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खज्जं अभोज्ज विसब्मूयं जाणित्ता एवं वयासी-धिरत्थु णं मम नागसिरीए अहन्नाए अपुन्नाए दूभगाए दूभगसत्ताए दूभगणिबोलियाए जीए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए यकए, तं जति णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्संति तं जाव ताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयं एगते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २ तं सालतियं जाव गोवेइ, अन्नं सालइयं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं ण्हायाणं जाव सुहासण- वरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमित-भुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउता जाया यावि होत्था, तते णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई२
गेहाइं तेणेव उवागच्छति २ सककम्म-संपउत्तातो जायातो २ ॥ सूत्रं ११२ ॥ ____ सर्वं सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउय'ति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्वगेलाप्रभृतिभि: संयुक्तं यत्तत्तथा 'स्नेहावगाढं' स्नेहव्याप्तं 'दूभगसत्ताए'त्ति दुर्भगः सत्त्व:-प्राणी यस्याः सा तथा 'दूभगनिंबोलियाए'त्ति निम्बगुलिकेव-निम्बफलमिव अत्यनादेयत्वसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानां मध्ये निर्बोलिता-निमज्जिता दुर्भगनिर्बोलिता, 'जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थ: २ ॥ सूत्रं ११२ ॥
तेणं कालेणं २ धम्मघोसा नाम थेराजाव बहुपरिवाराजेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति २ अहापडिरुवं ई जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नाम अणगारे ओराले