SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अ.१३ ज्ञाताधर्मकथाङ्गम् नन्दाद्धेन वाप्यादिइ करणं सू. १०० ॥२४४॥ जाव तेउलेस्से मासं मासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मासखमण-पारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरिसिए एवं जहा गोयमसामी तहेव उग्गाहेति २ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविटे, तते णं सा नागसिरी माहणी धम्मरुइं एज्जमाणं पासइ २ त्ता तस्स सालइयस्स तित्तकडुयस्स बहुसंभारसंजुत्तस्स हावगाढस्स निसिरणट्ठयाए हट्ठातुट्ठा उठेति २ जेणेव भत्तघरे तेणेव उवागच्छति २ तं सालतियं तित्तकडुयं च बहुसंभार संजुत्तं नेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट णागसिरीए माहणीए गिहातो पडिनिक्खमति २ चंपाए नगरीए मज्झंमज्झेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति १ । तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एवं बिंदुगं गहाय करयलंसि आसादेति, तित्तगं खारं कडुयं अखज्जं अभोज्जं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वदासी-जति णं तुमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविज्जसि, तं मा णं तुमं देवाणुप्पिया! इमं सालतियं जाव आहारेसि, मा णं तुमं अकाले चेव जीविताओ ववरोविज्जसि, तं गच्छ णं तुमं देवाणुप्पया! इमं सालतियं एगंतमणावाए अचित्ते थंडिले परिट्ठवेहि २ अन्नं फासुयं एसणिज्जं असण ४ पडिगाहेत्ता आहारं आहारेहि, तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमति २ सुभूमिभाग-उज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ ततो सालइयातो एगं बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तित्तकडुयस्स बहुसंभारसंजुत्तस्स नेहावगाढस्स गंधेणं बहूणि पिपीलिगा-सहस्साणि पाउन्भूयाणि जा जहा य णं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविज्जति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अन्भत्थिए ५ समुष्पज्जित्था-जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंमि अणेगातिं पिपीलिका-सहस्साई ववरोविज्जति तं जति णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तते णं बहूणं पाणाणं ४ वहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिज्जाउत्तिकट्ट एवं संपेहेति २ मुहपोत्तियं पडिलेहेति २ ससीसोवरियं कायं पमज्जेति २ तं सालइयं तित्तकडुयं बहुसंभारसंजुत्तं नेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सव्वं सरीरकोटुंसि पक्खिवति २ । ॥२४४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy