________________
॥ १९ ॥ अथ पुण्डरीकाख्यं एकोनविंशतितमाध्ययनम् ॥
॥३०१॥
.. ..००००००००० अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्ध:- पूर्वत्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूत्वाऽपि यः राह पश्चादन्यथा स्यात्तस्य अल्पकालं-संवृताश्रवस्य च तावुच्येते इत्वेवंसम्बद्धमिदम्
जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायज्झयणस्स के अढे पन्नते ?, एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेण २ इहेव जंबुद्दीवे दीवे पुव्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीता-मुहवणसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं पुक्खलावई णामं विजए पन्नते, तत्थ णं पुंडरिगिणी णाम रायहाणी पन्नता णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पच्चक्खं देवलोयभूया , पासातीया४ । तीसे णं पुंडरिगिणीएणयरीए उत्तरपुरच्छिमे दिसिभाए णलिणिवणे णामं उज्जाणे, तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्था, तस्स णं पउमावती णामं देवी होत्था, तस्स णं महापउमस्स रन्नो पउमावतीए देवीए अत्तया दुवे कुमारा होत्था, तं०पुंडरीए य कंडरीए य सुकुमालपाणिपाया, पुंडरीयए जुवराया १ ।
तेणं कालेणं २ थेरागमणं महापउमे राया णिग्गए धम्म सोच्चा पोंडरीयं रज्जे ठवेत्ता पव्वतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोद्दसपुव्वाई अहिज्जइ, तते णं थेरा बहिया जणवयविहारं विहरति, तते णं से महापउमे बहूणि वासाणि जाव सिद्धे २ ॥ सूत्रं १४७ ॥
तते णं थेरा अन्नया कयाई पुणरवि पुंडरिगिणीए रायहाणीए णलिणवणे उज्जाणे समोसढा, पोंडरीए राया णिग्गए, कंडरीए महाजणसई सोच्चा जहा महब्बलो जाव पज्जुवासति, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उठाए उतुति उट्ठाए उद्वेत्ता जाव से जहेयं तुब्मे वदह ज णवर पुंडरीयं रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुप्पिया !, तए णं से कंडरीए जाव