SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाइम् पाण्डवाना निर्विषयतः ॥३०२॥ थेरे वंदइ नमसइ २ थेराणं अंतियाओ पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरूहति जाव पच्चोरुहइ जेणेव पुण्डरिए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं वयासी- एवं खलु देवाणुप्पिया ! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे अभिरुइए तए णं देवाणुप्पिया! जाव पव्वइत्तए, तए से पुंडरीए कंडरीय एवं वयासी-माणं तुम देवाणुप्पिया ! इदाणि मुंडे जाव पव्वयाहि अहं णं तुम महया २ रायाभिसेएणं अभिसिंचयामि, तए णं से कंडरीए पुंडरीयस्स रण्णो एयमटुं णो आढाति जाव तुसिणीए संचिट्ठति, तते णं पुंडरीए राया कंडरीयं दोच्चंपि तच्चपि एवं वयासी-जाव तुसिणीए संचिट्ठति १ ।। तते णं पुंडरीए कंडरीयं कुमार जाहे नो संचाएति बहूहिं आघवणाहिं पण्णवणाहि य ४ ताहे अकामए चेव एयम8 अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति जाव थेराणं सीसभिक्खं दलयति, पव्वतिए अणगारे जाए एक्कारसंगविऊ, तते णं थेरा भगवंतो अन्नया कयाई पुंडरीगिणीओ नयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमंति बहिया जणवयविहारं विहरति २ ।। सूत्र १४८ ॥ ___तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरति, तते णं थेरा अन्नया कयाई जेणेव पोंडरिगिणी तेणेव उवागच्छइ २ णलिणिवणे समोसढा, पोंडरीए णिग्गए धर्म सुणेति, तए णं पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति कंडरीयं वंदति णमंसति २ कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोयं पासति २ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ थेरे भगवंते वंदति णमंसइ २त्ता एवं वयासी-अहण्णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसज्जेहिं जाव तेइच्छं आउट्टामि तं तुन्भे णं भंते ! मम जाणसालासु समोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २ जाव उपसंपज्जित्ताणं विहरंति, तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीय राय पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे णो संचाएइ पोंडरीयं आपुच्छित्ता बहियां अन्भुज्जएणं जणवय- विहारं विहरित्तए, तत्थेव ओसण्णे जाए१ । तते णं से पोंडरीए इमीसे कहाए लढे समाणे ण्हाए अंतेउर-परियाल-संपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छति २ कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदति णमंसति २ एवं वयासी-धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे ॥३०२॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy