SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 11३०३ णं देवाणुप्पिया ! तव माणुस्सए जम्म-जीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए, तं धन्नेऽसि णं तुम देवाणुप्पिया ! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमटुं णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोच्चंपि एवं तच्चपि एवं वुत्ते समाणे अकामए अवस्सवसे लज्जाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति २ । तते णं से कंडरीए थेरेहिं सद्धि किंचि कालं उग्गंउग्गेणं विहरति, ततो पच्छा समणत्तण-परितंते समणत्तण-णिविण्णे समणत्तण-णिन्मथिए समणगुण-मुक्कजोगो थेराणं अंतियाओ सणियं २ पच्चोसक्कति २ जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छति असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवागच्छति २ कंडरीय अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहय-मण-संकप्पं जाव झियायमाणं पासति २ जेणेव पोंडरीए राया तेणेव उवागच्छति २ पोंडरीयं रायं एवं वयासी-एवं खलु देवाणुप्पिया ! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे उट्ठाए उद्वेति २ अंतेउर-परियाल-संपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वयासी-धण्णेसि णं तुमं देवाणुप्पिया ! जाव पव्वतिए, अहण्णं अधण्णे ३ जाव पव्वइत्तए, तं धन्नेऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिठ्ठति दोच्चंपि तच्चंपि जाव चिट्ठति, तते णं पुंडरिए कंडरीयं एवं वयासी-अट्ठो भंते ! भोगेहिं ?, हंता ! अट्ठो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति ३ ॥ सूत्र १४९ ॥ तते णं पुंडरीए सयमेव पंचमुट्ठियं लोयं करिते २ सयमेव चाउज्जामं धम्म पडिवज्जति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ता णं ततो पच्छा आहारं ॥३०३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy