________________
11३०३
णं देवाणुप्पिया ! तव माणुस्सए जम्म-जीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए, तं धन्नेऽसि णं तुम देवाणुप्पिया ! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमटुं णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोच्चंपि एवं तच्चपि एवं वुत्ते समाणे अकामए अवस्सवसे लज्जाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति २ ।
तते णं से कंडरीए थेरेहिं सद्धि किंचि कालं उग्गंउग्गेणं विहरति, ततो पच्छा समणत्तण-परितंते समणत्तण-णिविण्णे समणत्तण-णिन्मथिए समणगुण-मुक्कजोगो थेराणं अंतियाओ सणियं २ पच्चोसक्कति २ जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छति असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवागच्छति २ कंडरीय अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहय-मण-संकप्पं जाव झियायमाणं पासति २ जेणेव पोंडरीए राया तेणेव उवागच्छति २ पोंडरीयं रायं एवं वयासी-एवं खलु देवाणुप्पिया ! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे उट्ठाए उद्वेति २ अंतेउर-परियाल-संपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वयासी-धण्णेसि णं तुमं देवाणुप्पिया ! जाव पव्वतिए, अहण्णं अधण्णे ३ जाव पव्वइत्तए, तं धन्नेऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिठ्ठति दोच्चंपि तच्चंपि जाव चिट्ठति, तते णं पुंडरिए कंडरीयं एवं वयासी-अट्ठो भंते ! भोगेहिं ?, हंता ! अट्ठो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति ३ ॥ सूत्र १४९ ॥
तते णं पुंडरीए सयमेव पंचमुट्ठियं लोयं करिते २ सयमेव चाउज्जामं धम्म पडिवज्जति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ता णं ततो पच्छा आहारं
॥३०३॥