________________
॥१३३॥
सरिसवया ते भंते! किं भक्खेया अभक्खेया?, सुया! सरिसवया भक्खेयावि, अभक्खेयावि, से केणट्डेणं भंते! एवं वुच्चइ?-सरिसवया भक्खेयावि अभक्खेयावि?, सुया ! सरिसवया दुविहा पंनत्ता, तंजहा-मित्तसरिसवया धन्नसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पंनत्ता, तंजहा-सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं णिग्गथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवया ते दुविहा पंनत्ता, तंजहा-सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते सत्थपरिणया ते दुविहा पंनत्ता तंजहा-फासुगा य अफासुगा य, अफासुया णं सुया! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पंनत्ता तंजहा-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, तत्थ णं जे ते जाइया ते दुविहा पंनत्ता, तंजहा-एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पंनत्ता, तंजहा-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अटेणं सुया ! एवं वुच्चति-सरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा, नवरि इमं णाणत्तं-इत्थिकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पंनत्ता, तंजहा-कुलवधुया य कुलमाउया इ य कुलधूया इय, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं-मासा तिविहा पंनत्ता, तंजहा-कालमासा य अस्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पंनत्ता-सावणे जाव आसाढे, ते णं अभक्खेया, अस्थमासा दुविहा-हिरन्नमासा य सुवण्णमासा य, ते णं अभक्खेया, धन्नमासा तहेव७ ।।
एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावेभविएवि भवं?, सुया! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एगेवि अहं जाव सुया ! दव्वट्ठयाए एगे अहं नाणदंसणट्ठयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अह उवओगट्ठयाए अणेगभूयभावभविएवि अहं ८ ।। ___एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमसति २ एवं वदासी-इच्छामिणं भंते ! तुम्भे अंतिए केवलिपन्नत्तं धम्म निसामित्तए धम्मकहा भाणियव्वा, तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्चा णिसम्म एवं वदासी-इच्छामि णं भंते ! परिव्वायग-सहस्सेणं सद्धि संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगते । एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव थावच्चापुत्ते तेणेव उवागच्छइ उवागच्छित्ता जाव मुंडे भवित्ता जाव पव्वतिए, सामाइयमातियाई। चोद्दस पुव्वाति अहिज्जति, तते णं थावच्चापुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णं से थावच्चापुत्ते सोगंधियाओ।
॥१३३॥
म