________________
जाताधर्म
कथाङ्गम् E
॥१३२॥
पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति, तते णं से सुदंसणे तं सुयं एज्जमाणं पासति २ नो अब्भुढेति नो पच्चुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति, तए णं से सुए परिव्वायए सुदंसणं अणन्भुट्ठियं जाव पासित्ता एवं वदासी-तुमे णं सुदंसणा! अन्नदा ममं एज्जमाणं पासित्ता अब्भुढेसि जाव वंदसि इयाणिं सुदंसणा! तुमं ममं एज्जामाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूलधम्मे पडिवन्ने ? तते णं से सुदंसणे सुएणं परिवायएणं एवं वुत्ते समाणे आसणाओ अब्भुटेति २ करयल परिगहिय दसरहं जाव सुयं परिव्वायगं एवं वदासी-एवं खलु देवाणुप्पिया! अरहतो अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी-तं गच्छामोणं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो इमाइं च णं एयारूवातिं अट्ठाई हेऊहं पसिणातिं कारणातिं वागरणाति पुच्छामो, तं जइ णं मे से इमाई अट्ठाति जाव वागरति तते णं अहं वंदामि नमसामि अह मे से इमातिं अट्ठाति जाव नो से वाकरेति तते णं अहं एएहि चेव अद्वेहिं हेऊहिं निष्पट्ठपसिणवागरणं करिस्सामि ५।
तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे थावच्चापुत्ते अणगारे तेणेव उवागच्छति २ त्ता थावच्चापुत्तं एवं वदासी-जत्ता ते भंते ! जवणिज्जं ते अव्वाबाहंपि ते फासुयं विहारं ते?, तते णं से थावच्चापुत्ते सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वदासी-सुया ! जत्तावि मे जवणिज्जपि मे अव्वाबाहंपि मे फासुयविहारंपि मे; तते णं से सुए थावच्चापुत्तं एवं वदासी-किं भंते ! जत्ता!, सुया ! जन्नं मम णाणदंसण-चरित्ततव-संजममातिएहिं जोएहिं जोयणा से तं जत्ता, से किंतं भंते !जवणिज्जं?, सुया! जवणिज्जे दुविहे पनत्ते तंजहा-इंदियजवणिज्जे य नोइंदियजवणिज्जे य, से किं तं इंदियजवणिज्जे सुया! जन्नं ममं सोर्तिदिय-चविखदिय-घाणिदिय-जिभिदिय-फासिंदियाई निरुवहयाई वसे वट्टति से तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे?, सुया! जन्न कोहमाणमानालोभा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे। से किं तं भंते ! अव्वाबाहं ! सुया! जन्नं मम वातिय-पित्तिय-सिंभिय-सन्निवाइया विविहा रोगातंका णो उदीरेंति सेत्तं अव्वाबाहं से किं तं भंते ! फासुयविहारं ? सुया ! जन्नं आरामेसु उज्जाणेसु देवउलेसु सभासु पव्वासु इत्थि-पसु-पंडग-विवज्जियासु वसहीसु पाडिहारियं पीठफलग-सेज्जासंथारयं उग्गण्हित्ताणं विहरामि सेत्तं फासुयविहारं ६।
॥१३२॥