________________
ज्ञाताधर्मकथाङ्गम्
॥ २०२ ॥
जक्खस्स जक्खाययणे तेणेव उवागच्छंति २ आलोए पणामं करेंति २ महरिहं पुप्फच्चणियं करेंति २ जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पज्जुवासंति, तते णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदासी-कं तारयामि कं पालयामि ?, तते णं ते मागंदियदारया उट्ठाए उट्ठेति कयल जाव एवं वयासी अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे ते मागंदियदारया एवं वयासी एवं खलु देवाप्पिया ! तुम सद्धि लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि य महिय अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, तं जति णं तुब्भे देवाणुप्पिया ! रणदीवदेवयाए एतमट्टं आढाह वा परियाणह वा अवयेक्खह वा तो भे अहं पिट्ठातो विधुणामि, अह णं तुब्भे रयणदीवदेवयाए एतमट्ठ ढाह णो परियाह णो अवे (वय) क्खह तो भे रयणदीवदेवया हत्थातो साहत्थि णित्थारेमि तए णं ते मागंदियदारया सेलगं जक्खं एवं वदासी-जण्णं देवाणुप्पिया ! वइस्संति तस्स णं उववायवयणणिद्दसे चिट्ठिस्सामो १ ।
तसे सेल जक्खे उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेडव्विय-समुग्धाएणं समोहणति २ संखेज्जातिं जोयणाई दंडं निस्सरइ दोच्चपि तच्वंपि वेडव्वियसमुग्धाएणं समोहणति २ एगं महं आसरूवं विउव्वइ २ ते मागंदियदारए एवं वदासी-हं भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिट्ठसि तते णं ते मागंदियदारया हट्ट तुट्ठे सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्टि दुरूढा, तते णं से सेल ते मागंदियदारया दुरूढे जाणित्ता सत्तट्ट-तालप्पमाणमेत्तातिं उड्डुं वेहासं उप्पयति, उप्पइत्ता य ताए उक्किट्ठाए तुरियाए देवयाए लवणसमुहं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए २ ॥ सूत्रं ९० ॥
'सिंगारेहिं'ति श्रृङ्गाररसोपेतै: कामोत्कोचकैः करुणैस्तथैव उपसर्गे - उपद्रवैर्वचनचेष्टाविशेषरूपैः 'अवयेक्खह' अपेक्षध्वं १ ॥ सूत्रं ९० ॥
तणं सा रयणदीवदेवया लवणसमुद्दं तिसत्तखुत्तो अणुपरियट्टति जं तत्थ तणं वा जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति २ ते मागंदिया पासायवर्डिसए अपासमाणी जेणेव पुरच्छिमिल्ले वणसंडे जाव सव्वतो समंता मग्गणगवेसणं करेति २ तेसिं मायंदियदारगाणं कत्थइ सुतिं वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पच्चत्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धि लवणसमुज्झमज्झेणं बीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तट्ठ जाव उप्पयति २ ताए उक्तिट्ठाए जेणेव मागंदियदारया तेणेव उवागच्छति २ एवं वदासी-हं भो मार्गदियदारया ? अप्पत्थिय-पत्थिया किण्णं तुब्भे जाणह ममं विप्पजहाय सेलएणं
अ. ८
मल्ली जिनस्य
सांवत्सरिव
दानं
सू. ८२
॥ २०२ ॥