SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ।।२०१॥ पोयवहण-विवत्तीए निव्वुडु-भंडसारे एग फलगखंडं आसाएमि, तते णं अहं उखुज्झमाणे २ रयणदीवंतेणं संवूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ २ ममं गेण्हइ २ मए सद्धि विपुलार्ति भोंगभोगाति भुंजमाणी विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एतारूवं आवतिं पावेइ, तं ण णज्जति णं देवाणुप्पिया ! तुम्हंपि इमेसिं सरीरगाणं का मण्णे आवती भविस्सइ ? ३ । तते णं ते मागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोच्चा णिसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं वयासी-कहण्णं देवाणुप्पिया! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थि णित्थरिज्जामो?, तते णं से सूलाइयए पुरिसे ते मागंदियदारए एवं वदासी-एस णं देवाणुप्पिया ! पुरच्छिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नाम आसरूवधारी जक्खे परिवसति, तए णं से सेलए जक्खे चोद्दसट्ठ-मुट्ठि-पुण्णमासिणीसु आगयसमए पत्तसमये महया २ सद्देणं एवं वदति-कं तारयामि कं पालयामि ?, तं गच्छह णं तुन्भे देवाणुप्पिया ! पुरच्छिमिल्लं वणसंड सेलगस्स जक्खस्स महरिहं पुष्फच्चणियं करेह २ जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठह, जाहे णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदेज्जा-कं तारयामि कं पालयामि ?, ताहे तुब्भे वदह-अम्हे तारयाहि अमहे पालयाहि, सेलए भे जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थि णित्थारेज्जा, अण्णहा भे न याणामि इमेसि सरीरगाणं का मण्णे आवई भविस्सइ? ।। सूत्रं ८९ ॥ 'सई वत्ति सुखलक्षणफलबहुलतां स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स्म रति-चित्तरमणं 'घिई वत्ति धृति चित्तस्वास्थ्यमिति १ । आसय इंति आस्ये-मुखे 'पिहिति'त्ति पिधन्त: स्थगयन्त: 'आघयणं'ति वधस्थानं 'सूलाइयगं'ति शूलिकाभिन्नं कणुलाई'ति करुणाजनकत्वात् 'कट्ठाईति कष्ट-दुःखं र तत्प्रभवत्वात् 'विस्सराईत्ति विरूपशब्दस्वरूपत्वात् वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं २ । 'काकंदीए'त्ति काकन्दीनगरी तद्भवः ओयाए' त्तिक उपायात:-उपागत; 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे ३ । 'उद्दिट्ठ'त्ति अमावास्या 'आगयसमए'त्ति आसन्नीभूतोऽवसरो यस्य स इत्यर्थ; प्राप्तस्तु का साक्षादेव, 'हत्थाओ'त्ति हस्ताद् ग्रहणप्रवृत्तात् 'साहत्यि'ति स्वहस्तेन ४ ॥ सूत्रं८९ ॥ तते णं ते मागंदियदारया तस्स सूलाइयस्स अंतिए एयमटुं सोच्चा निसम्म सिग्धं चंडं चवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वणसंडे श्रई जेणेव पोक्खरिणी तेणेव उवागच्छंति पोखरिणिं गाहंति २ जलमज्जणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेहंति २ जेणेव सेलगस्स ॥२०१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy