SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ र जाताधर्मकथाङ्गम् प्रतिमया प्रतिबोधः ॥२००॥ लोहमिति गम्यते. तस्येव युद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोष:-शब्दो यस्य स तथा, 'अणागलिय- चंडतिव्वरोसे' को अनर्गलित:-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्र:-अत्यर्थतीव्रो रोंषो यस्य स तथेति, 'समुहिं तुरियं चवलं धमंतत्ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखि कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थ: २ ॥ ॥ सूत्रं ८८ ॥ तए मं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडिंसए सई वा रतिं वा धिर्ति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुविएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अहं देवाणुप्पिया ! पुरच्छिमिल्ले वणसंडं गमित्तए, अणमण्णस्स एयमटुं पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थणं वावीसुयजाव अभिरममाणा आलीघरएसुयजाव विहरंति, ततेणं ते मागंदियदारया तत्थविसईवाजाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव जालीघरएस य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा जेणेव पच्चथिमिल्ले वणसंडे तेणेव उवागच्छंति २ जाव विहरति १ । तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवइणा जाव मा णं तुन्भं सरीरगस्स वावत्ती भविस्सति तं भवियव्वं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तएतित्तिकट्ट अण्णमण्णस्स एतमटुं पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अणिद्रुतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसातिं पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एग आघा(यातणं पासंति २ अट्ठिय-रासि-सतसंकुलं भीम-दरिसणिज्ज एगं च तत्थ सूलाइतयं पुरिसं कलुणाति विस्सराति कट्ठाति कुव्वमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं देवाणुप्पिया ! कस्साघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा एमेयारूवं आवतिं पाविए ? २ । ___ तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणुप्पिया ! रयणदीवदेवयाए आघयणे, अहण्णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुई ओयाए, तते णं अहं ॥२०॥ कई
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy