________________
र
जाताधर्मकथाङ्गम्
प्रतिमया प्रतिबोधः
॥२००॥
लोहमिति गम्यते. तस्येव युद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोष:-शब्दो यस्य स तथा, 'अणागलिय- चंडतिव्वरोसे' को अनर्गलित:-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्र:-अत्यर्थतीव्रो रोंषो यस्य स तथेति, 'समुहिं तुरियं चवलं धमंतत्ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखि कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थ: २ ॥ ॥ सूत्रं ८८ ॥
तए मं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडिंसए सई वा रतिं वा धिर्ति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुविएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अहं देवाणुप्पिया ! पुरच्छिमिल्ले वणसंडं गमित्तए, अणमण्णस्स एयमटुं पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थणं वावीसुयजाव अभिरममाणा आलीघरएसुयजाव विहरंति, ततेणं ते मागंदियदारया तत्थविसईवाजाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव जालीघरएस य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा जेणेव पच्चथिमिल्ले वणसंडे तेणेव उवागच्छंति २ जाव विहरति १ ।
तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवइणा जाव मा णं तुन्भं सरीरगस्स वावत्ती भविस्सति तं भवियव्वं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तएतित्तिकट्ट अण्णमण्णस्स एतमटुं पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अणिद्रुतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसातिं पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एग आघा(यातणं पासंति २ अट्ठिय-रासि-सतसंकुलं भीम-दरिसणिज्ज एगं च तत्थ सूलाइतयं पुरिसं कलुणाति विस्सराति कट्ठाति कुव्वमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं देवाणुप्पिया ! कस्साघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा एमेयारूवं आवतिं पाविए ? २ । ___ तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणुप्पिया ! रयणदीवदेवयाए आघयणे, अहण्णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुई ओयाए, तते णं अहं
॥२०॥
कई