SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमताणं'ति शीतकालमासानां मध्ये चतुर्थो मास: अष्टम: पक्ष:, कोऽसावित्याह-फाल्गुनस्य शुद्ध-शुक्ल-द्वितीय इत्यर्थ, व तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्या: पक्ष-पाश्वोऽर्द्धरात्रिरिति भावः तत्र 'ण' मित्यलङ्कारे, वाचनान्तरे तु गिम्हाणं पढमे इत्यादि दृश्यते तत्रापि धाक * चैत्रसितचतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तत्त्वं र विशिष्टज्ञानिगम्यमिति, 'अणंतरं चयं चइत्त'त्ति अव्यवहितं च्यवनं कृत्वेत्यर्थः; अथवा अनन्तरं चयं-शरीरं देवसम्बन्धीत्यर्थः 'चइत्ता' त्यक्त्वा 'आहारे'त्यादि आहारापक्रान्त्या-देवाहारपरित्यागेन भवापक्रान्त्या-देवगतित्यागेन शरीरापक्रान्त्या-वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्त-उत्पन्न, 'मल्लेणं'ति मालाभ्यो हितं माल्यं-कुसुमं जातावेकवचनं १ 'अत्थुयपच्चत्थुयंसित्ति आस्तृते-आच्छादिते प्रत्यवस्तृते पुन: पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्ना:सुप्ता, 'सिरिदामगंड'ति श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहं श्रीदामकाण्डं, अथवा गण्डो-दण्ड: तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदाम्नां गण्ड: श्रीदामगण्ड, पाटलाद्या: पुष्पजातयः प्रसिद्धा, नवरं मल्लिका-विचकिल: मरुबक:-पत्रजातिविशेष: 'अणोज्ज'त्ति अनवद्यो-निर्दोष: कुब्जक:-शतपत्रिकाविशेष: एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं ॐ परमसुखदर्शनीयं वा 'महया गंधद्धणि मुयंत'ति महता प्रकारेण गंधघाणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुञ्चत् आजिघ्रन्त्य-उत्सिङ्घन्त्यः 'कुंभग्गसो र य'त्ति कुम्भपरिमाणत: 'भारग्गसो यत्ति भारपरिमाणत: 'आरोग्गारोग्गं'ति अनाबाधा माता अनाबाधं तीर्थकरम् ॥सूत्रं ७१ ॥ तेणं कालेणं २ अहोलोग-वत्थव्वाओ अट्ठ दिसाकुमारीओ महयरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभयस्स। पभावतीए अभिलाओ संजोएयव्वो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जंसि डोहले विणीते तं होउ णं णामेणं मल्ली, जहा महाबले नाम जाव परिवड्डिया, सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासोदासपरिवुडा परिकिन्ना पीढमद्देहिं ॥१॥ असिय सिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया (सेढीया) । वरकमलगब्भगोरी (कोमलंगी) (वन्ना) फुल्लुप्पलगंधनीसासा (पउमुष्पलगंधनीसासा) ॥२॥ ॥सूत्र ७२॥ SE 'अहोलोयवस्थव्वाओ'त्ति गजदन्तकानामध: अधोलोकवास्तव्या अष्टौ दिक्कमारीमहत्तरिका; इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा पद सङ्क्षपार्थमतिदेशमाह जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं'ति यथा जम्बूद्वीपप्रज्ञप्त्यां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तव्यता के X ॥१५५॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy