________________
ज्ञाताधर्म
कथाङ्गम्
॥१५४॥
पक्खे चेत्तसुद्धे तस्स णं चित्तसुद्धस्स) चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबूहीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुच्छिसि आहारवक्कंतीए सरीरवक्कंतीए भववक्कंतीए गन्मत्ताए वक्कंते, तं रयणिं च णं चोद्दस महासुमिणा वन्नओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति २।
तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्मुते-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलय-भासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सण्णिवन्नाओ य विहरंति, एगं च महं सिरीदामगंडं पाडल-मल्लिय-चंपय-असोग-पुन्नाग-नाग-मरुयग-दमणग-अणोज्ज-कोज्जयपउरं परमसुह-फासदरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति । ततेणं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउब्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवन्नमल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रनो भवणंसि साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंत उवणेति, तएणं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तएणं सा पभावतीदेवी पसत्थडोहला जाव विहरइ३।
तए णं सा पभावतीदेवी नवण्हं माणाणं अट्ठमाण य रत्तिं (राइ)दियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं मग्गसिरसुद्धस्स एक्कारसीए पुव्वरत्तावरत्त-कालसमयंसि अस्सिणीनक्खत्तेणं उच्चट्ठाणट्ठिएसु गहेसु जाव पमुइयपक्कीलिएसुजणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाया ४ ॥सूत्रं ७१॥
'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स च कोशलजनपदोऽप्यभिधीयते यत्र अयोध्या नगरीति, अंगराय'त्ति छ अङ्गा-जनपदो यत्र काम्पिल्याचम्पा) नगरी, एवं काशीजनपदो यत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, स पाञ्चाला यत्र काम्पिल्यं नगरं, 'उच्चट्ठाणट्ठिएस'त्ति . उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेष्वेवमवसेयानि-'अजवृषमृगाङ्गनाकर्कमीनवणिजोंऽशकेष्विनाधुच्चा: । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १५ इन्द्रिय ५ त्रिघन २७ विशेषु २०
॥१॥” इति, सोमासु' इत्यादि, 'सौम्यासु' दिग्दाहाद्युत्पातवर्जितासु 'वितिमिरासु' तीर्थकरगर्भाधानानुभावेन यतान्धकारासु 'विशुद्धासु' अरजस्वलजत्वादिना र 'जयिकेषु' राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावहा इति, प्रदक्षिण: प्रदक्षिणावर्त मान] त्वात् अनुकूलश्च य: शक सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' वायौ 'प्रवाते' वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एवं प्रमुदितप्रक्रीडितेषु-हष्टेषु क्रीडावत्सु च श्रा
॥१५४॥