________________
।
भवति-इह चत्वारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वेविंशतितमेतदेवं चतुष्पञ्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिशच्च पारणकदिनानामेवमेकस्यां परिपाट्यां को षण्मासा: सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणा:-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां
निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुस्त्रिंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्वं स्वयमूहनीयं, स्थापना चास्य 'खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति
| १ २ १ ३ २ ४३ ५४ ६ ५ ७६८ ७ ९८१०९ ११ १० १२ ११ १३ १२.१४ १३ १५ १४ १६ । १ २ १ ३ २ ४ ३ ५ ४ ६ ५ ७ ६ ८७ ९८ १० ९ ११ १० १२ ११ १३ १२ १४ १३ १५ १४ १६
स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थ; प्रतिदिनं द्विभॊजनस्य प्रसिद्धत्वात् मासद्वयोपवासे विंशत्त्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपञ्चके पश्चिमदिग्वति ॥सू.७० ॥ __तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाई ठिती । तते णं ते महब्बलवज्जा छप्पिय बालवयंसा देवा ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायायासी, तंजहा-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई १। __ तते णं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्चट्ठाणट्ठि (गा एसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुतंसि पवायंसि निष्फन्नसस्समेइणीयसि कालंसि पमुइयपक्कीलिएसुजणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स (गिम्हाणं पढमे मासे दोच्चे
X
॥१५३॥