________________
कथाइम
नुमति
॥६८॥
आख्यानकप्रतिबद्धं नित्यानुबन्धं वा यन्नाट्यं च-नृत्यं गीतं च-गानं तथा वादितानि यानि तंत्री च-वीणा तलौ च हस्तौ तालश्च- कंसिका तुडितानि च-वादित्राणि तथा घनसमानध्वनियों मृदङ्ग पटुना पुरुषेण प्रवादितः सं चेति द्वन्द्वः ततस्तेषां यो रवस्तेनेति इतिकट्ट-इतिकृत्वा एवमभिधाय जय २ शब्दं प्रयुङ्क्ते श्रेणिकराज इति कर
प्रकृतं, ततोऽसौ राजा जातः 'महया' इह यावत्करणात् एवं वर्णको वाच्यः 'महयाहिमवन्तमहंतमलयमंदरमहिंदसारे अच्चंतविसुद्धदीहरायकुलवंसप्पसूए अ१ ज्ञाताधर्म
अवतावद्धदाहायलवसपा दावा निरंतरं रायलक्खणविराइयंममंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते' पित्रादिभिर्मूर्धन्यभिषिक्तत्वात् 'माउपिउसुजाए दयपत्ते' दयावानित्यर्थः सीमंकरे मर्यादाकारित्वात् सीमंधरे कृतमर्यादापालकत्वात्, एवं खेमंकरे खेमंधरे, क्षेमं अनुपद्रवता, 'मणुस्सिदे जणवयपिया' हितत्वात् याचना 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे मार्गदर्शकः केउकरे अद्भुतकार्यकारित्वात् केतुः चिहूं, 'नरपवरे' नराः प्रवराः यस्येतिकृत्वा, पुरिसवरे' पुरुषाणां मध्यं
सू. २६ वर वरत्वात्, 'पुरिससीहे' शूरत्वात्, 'पुरिसआसीविसे, शापसमर्थत्वात्, 'पुरिसपुंडरीए' सेव्यत्वात्, पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् अड्डे आढ्यः
'दित्ते दर्पवान्' 'वित्ते' प्रतीतः "विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नं' विस्तीर्णविपुलानि अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा रयानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनि च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते' आयोगस्य अर्थलाभस्य प्रयोगा उपायाः संप्रयुक्ता व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे' विच्छर्दिते त्यक्ते
बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविच्छट्टै वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ 5 गोमहिषीगवेलगप्रभूतश्चेति समासः गवेलका-उरभ्राः 'पडिपुण्णजंतकोसकोट्ठागाराउहागारे यंत्राणि-पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारं कोष्ठागारं
धान्यगृहं आयुधागारं-प्रहरणशाला, बलवं दुब्बलपच्चामित्ते प्रत्यमित्राः-प्रातिवेशिका; ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं
'कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्टकमिति, एवं का E, 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, ववगयुदुब्भिक्खमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य र शिष्टसंमतत्वात् न पुनरुक्ततादोषोऽत्र 'रज्ज' पसाहेमाणे विहरइत्ति । 'जाया'इति हे जात ! पुत्र 'किं दलयामो'त्ति भवतोऽनभिमतं किं विघटयामो विनाशयाम
इत्यर्थः अथवा भवतोऽभिमतेभ्यः किं दद्मः तथा भवते एव किं प्रयच्छामः?,'किं वा ते हियइच्छियसामत्थे'त्ति को वा तव हृदयवाञ्छितो मन्त्र इति २।। नई 'कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रितयसंभविवस्तुसंपादक आपणो हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च नापितं श्रद्ध
॥१८॥