SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ तस्स मेहस्स कुमारस्स पुरिसहस्सवाहिणीं सीय परिवहति । तएणं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुव्वीए संपट्टिया, तं० सोस्थिय सिरिवच्छ णंदियावत्त वद्धमाणग महासण कलस मच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिणंदंता य अभिथुणता य एवं वदासी-जय २ णंदा! जय २ णंदा! जय २ भद्दा! भई ते अजियाइं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्धोऽवि य वसाहि तं देव! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धितिधणि (बलि) यबद्धकच्छे, महाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं, गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ट पुणो २ मंगलजय २ सई पउंजंति ८ ।' तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं निग्गच्छति २ जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति ९ ॥ सूत्रं २८ ॥ महत्थं ति महाप्रयोजनं महाध-महामूल्यं महार्ह-महापूज्यं महतां वा योग्यं राज्याभिषेक राज्याभिषेकसामग्री उपस्थापयत १ । सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्ट्यधिकानि भोमेज्जाणं'ति भौमानां पार्थिवानामित्यर्थः सर्वोदकैः सर्वतीर्थसंभवैः एवं मृतिकाभिरिति । 'जय जये' त्यादि, जय जय त्वं-जयं लभस्व नन्दति नन्दयतीति वा नन्दः समृद्धः समृद्धिप्रापको वा तदामन्त्रणं हे नन्द ! एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवत्विति शेषः, इह गमे एक यावत्करणादिदं दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराणं'ति, 'गामागर' इह दण्डके यावत्करणादिदं दृश्य 'नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसन्निवेसाणं आहेवच्चं पोरेवच्च सामित्तं भत्तितं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुष्पवाइयरवेणं विउल्लाई भोगभोगाई भुंजमाणे विहराहि'त्ति, तत्र करादिगम्यो ग्रामः आकरो लवणाद्युत्पत्तिभूमिः अविद्यमानकरं नगरं धूलीप्राकारं खेटं कुनगरं कर्बटं यत्र जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखं, यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि का ॥१७॥ नास्ति तन्मडम्बं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनं, यत्रे पर्वतादिदुर्ग लोका धान्यानि SE संवहन्ति स संवाह, सार्थादिस्थानं सन्निवेशः आधिपत्यं अधिपतिकर्म रक्षेत्यर्थः पोरेवच्च पुरोवर्तित्वमग्रेसरत्वमित्यर्थः स्वामित्वं-नायकत्वं भर्तृत्वं पोषकत्वं व महत्तरकत्वं उत्तमत्वं आज्ञेश्वरस्य आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महत्ता प्रधानेन 'अहयत्ति भई
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy