________________
शब्दितुं आकारितुमिच्छामीति वर्तते, श्रीगृहात्-भाण्डागारात् 'निक्के'त्ति सर्वथा विगतमलान् 'पोत्तिसाईत्ति वस्त्रेण 'महरिहे' त्यादि३।। छ 'महरिहेणं त्ति महमां योग्येन महापूजेन वा हंसस्येव लक्षणं स्वरूपं शुक्लता हंसा वा लक्ष्णं चिह्नं यस्य स तथा तेन शाटको वस्त्रमात्रं स च पृथुलः * पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे'त्ति वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । एस णं'ति एतत् दर्शनमिति योगः E णमित्यलंकारे,अभ्युदयेषु-राज्यलाभादिषु उत्सवेषु प्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयोदशीप्रभृतिषु क्षणेषु-इंद्रमहादिषु यज्ञेषु-नागादिपूजासु
पर्वणीषु च कार्तिक्यादिषु अपश्चिम-अकारस्यामण्डलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिम-पौनः पुन्येन मेधकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः। 'उत्तरावक्कमणं'त्ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तदुत्तरापक्रमणं उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चंपि' द्विरपि 'तच्चंपि' त्रिरपि'श्वेतपीतैः' रजतसौवर्णैः । पायपलंब"ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः तुडियाई ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाह्वाभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तक' हस्ताङ्गलिसंबन्धि मुद्रिकादशकं 'सुमणदाम'ति पुष्पमालां पिनद्ध्यतः-परिधत्तः दर्दरः चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये 'मलय'त्ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयो-गन्धास्तान् पिनद्ध्यतः हारादिस्वरूपं
प्राग्वत्, प्रन्थिमं यद्ग्रथ्यते सूत्रादिना वेष्टिमं-यग्रथितं सद्वेष्ट्यते तथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते RS FE सायोगिकं यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतं कृतालङ्कार, विभूषितं जातविभूषं ४ । सद्दावेह जाव सद्दाविति ५। घर 'एगा वरतरुणी'त्यादि श्रृङ्गारस्यागारमिव शृङ्गारागारं अथवा शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा 0 सयुक्तेषूपचारेषु कुशला च या सा तथा तत्र विलासो-नेत्रविकारो, यदाह-'हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो धूसमुद्भवः ॥१
संलापो-मिथो भाषा उल्लापः-काकुवर्णनं, आह च 'अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लाप; संलापो भाषणं मिथः ॥१ ॥' इति । 'आमेलग'त्ति आपीडः शेखरः स च स्तनः प्रस्तावाच्चुचुकस्तप्रधानौ आमेलको वा परस्परमीषत्सम्बद्धौ यमलो समश्रेणिस्थितौ युगलौ युगलरूपौ द्वावित्यर्थः वर्तितौ-वृत्तो अभ्युनतौ-उच्चौ पीनौ-स्थूलौ रतिदौ-सुखप्रदौ संस्थितौ विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमं च रजतं च कुन्दश्चेन्दुश्चेति द्वन्दु
एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि, कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छत्रं, नानामणिकनकरत्नानां महार्हस्य क महाघस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः?, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओत्ति च