SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १ IN७०॥ र दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे सदृशे ये ते तथा, चामरे - चंद्रप्रभवज्रवैडूर्यविमलदण्डे, इह चंद्रप्रभः चन्द्रकान्तमणि, तालवृन्तं व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकारेण समानः सहशो यः स तथा तं भृङ्गारं, जाताधर्म र 'एगे'त्यादि, एकः सदृशः आभरणलक्षणो गृहीतो नियोगः-परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति । 'तए णं ते कोडुंबियवरतरुणपुरिसा कथाङ्गम् सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्त:७ । 'अट्ठट्ठमंगलय' त्ति अष्टावष्टाविति वीप्सायां द्विवचनं मङ्गलकानि माङ्गल्यवस्तूनि, अन्ये त्वाहुः अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति फाइ'तप्पढ़मयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया वद्धमाणय'ति शरावं, पुरुषारूढ़ः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण'त्ति आदर्शः, इह यावत्करणादिदं दृश्यं तयाणंतरंचणं पुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइयआलोइयदरिसणिज्जा वाउद्घयविजयंती यऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुविए संपट्ठिया, तयाणंतरं च वेरुलियभिसंतविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिखित्तं पुरओ अहाणुपुब्विए संपट्ठियं, तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहाणुपुव्वीए संपट्ठिया, R का तयाणंतर चणं बहवे दंडिणो मुंडिणो सिहंडिणो पिंछिणो हासकरा डमरकरा चाडुकरा कीडता य वायंता य गायंता य नच्चंता य हासंता य सोहिंता य साविता य र रक्खंता य आलोयं च करेमाणा जयजयसई च पउंजमाणा पुरओ अहाणुपुब्विए संपट्ठिया, तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासगअहिलाणाणं चामरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुविए संपट्ठियं, तयाणंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं Ets कंचणकोसिपविट्ठदंताणं अट्ठसयं गयाणं पुरओ अहाणुपुवीए संपट्ठियं, तयाणंतरं च णं सछताणं सज्झयाणं संघटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिज्जुत्तदारुयाणं कालायसमुकयनेमिजंतकम्माणं सुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलतरछेयसारहिसुसंपरिग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडंसकाणं सच्चावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं असिसत्तिकोंततोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुवीए संपट्ठियं, तए णं से मेहे कुमारे और हारोत्थयसुकयरइयवच्छे कुंडलुज्जोइयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीएं दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणे] सेयवरचामराहिं SAPNA
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy