________________
I७१
उद्धवमाणीहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तएणं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली,तएणं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छते घर पवीजियवालवियणीए सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेणं सव्वतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणंरायगिहस्स नगरस्समज्झमझेणं णिग्गच्छह, तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मझमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूसमाणवा बद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं ति,
अयमस्यार्थः तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा-चामरोपशोभिता तथा दर्शनरतिदा-दृष्टिसुखदा आलोके दृष्टिविषये क्षेत्रे र स्थिताऽत्युच्चतया दृश्यते यासाआलोकदर्शनीया, ततःकर्मधारयःअथवा दर्शन-दृष्टिपथे मेघकुमारस्यरचिता-धृता या आलोकदर्शनीयाच यासा तथा,वातोद्धता विजयसूचिका च या वैजयन्ती-पताकाविशेषः सा तथा सा च ऊसिया-उच्छ्रिता ऊर्वीकृता पुरतः-अग्रतः यथानुपूर्वी-क्रमेण सम्प्रस्थिता-प्रचलिता, 'भिसंत'
त्तिक ANS दीप्यमानः,मणिरत्नानां संबंधिपादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-स्वकीयेन मेघकुमारसम्बन्धिना पादुकायुगेन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः किंकुर्वाणैः
कर्मकरपुरुषैः पादातेन च-पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूयत्ति कुतुपः 'हडप्फो'त्ति आभरणकरण्डकं 'मुंडिणो' मुण्डिताः 'छिडिणो' शिखावन्तः
'डमरकराः' परस्परेण कलहविधायकाः 'चाटुकराः' प्रियंवदा 'सोहंता यति शोभां कुर्वन्तः 'सावंता यति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च मे स कुर्वाणाः मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां-काम्बोजादिदेशोद्भवानां तरोमल्लिनो-बलाधायिनो वेगाधायिनो वा हायनाः संवत्सरा येषां ते तथा तेषां, अन्ये
तु भायल'त्तिमन्यन्ते, तत्र भायला-जात्यविशेषा एवेति गमनिकैवैषा,थासका-दर्पणाकाराःअहिलाणानिच-कविकानि येषां सन्ति ते तथा,मतुब्लोपात्, 'चामरगंडा', चामरदण्डास्तैः परिमण्डिता कटी येषां ते तथा तेषां, ईषद्दान्ताना, मनाग्ग्राहितशिक्षाणामीषन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत् मनागुत्सङ्गइवोत्सङ्ग पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तथा तेषां, कोशी- प्रतिमा, नन्दिघोषः-तूर्यनाद, अथवा सुनंदी-सत्समृद्धिको घोषो येषां ते तथा तेषां,
सकिङ्किणि-सक्षुद्रघण्टिकं यज्जालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येते तथा तेषां, तथा हैमवतानि हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य संबंधीनि का कनकनियुक्तानि हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां,कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः गण्डमालायाः यन्त्राणां च रथोपकरणविशेषाणां कर्म के