________________
ज्ञाताधर्म
कथाङ्गम्
I७२॥
। येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वेत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकीर्णा-वेमादिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां । क कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृहीता येते तथा तेषां, तोणत्ति- शरभस्त्राः सह कण्टकैः कवचैर्वशैश्च वर्तन्ते ते ये तथा तेषां, सचापा-धनुर्युक्ता
ये शराः प्रहरणानि च-खड्गादीनि आवरणानि च-शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, लउडत्ति लकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सज्जं च प्रगुणं युद्धस्येति गम्यते, पादातानीकं-पदातिकटकं हारावस्तृतं सुकृतरतिक-विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्क:
'पहारेत्थ गमणयाएत्ति गमनाय प्रधारितवान-संप्रधारितवान् 'मह'त्ति महान्तः अश्वाः अश्वधराः ये अश्वानू धारयन्ति, नागा-हस्तिनः नागधरा ये हस्तिनो धारयन्ति, घाई क्वचिद्वरा इति पाठः, तत्राश्चनागाश्व किंविधा:?- अश्ववरा अश्वप्रधानाः एवं नागवराः- तथा रथा रथसंगिणेल्ली-रथमाला क्वचित् रहसंगेल्लीति पाठः तत्र फाई रथसङ्ग्रेल्ली रथसमूहः८ ।
'तएणं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं सब्विड्डीए' त्यादि दोहदावसरे व्याख्यातं, शङ्ख-प्रतीतः पणवो-भाण्डाना पटहः पटहस्तु प्रतीत एव भेरी- ढक्काकारा झल्लरी वलयाकारा खरमुहीकाहला हुडुक्का प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन, अर्थार्थिनो-द्रव्यार्थिनः कामार्थिनः शब्दरूपार्थिनः भोगार्थिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्बिषिका:-पातकफलवंतो निःस्वान्धपङ्वादयः कारोटिका-कापालिकाः करो BY राजदेयं द्रव्यं तद्वहन्ति ये ते कारवाहिकाः करेण वा बाधिता-पीड़िता ये ते करबाधिताः, शंखवादनशिल्पमेषामिति शालिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शाडिका, चक्रं प्रहरणमेषामिति चाक्रिका:-योद्धारः चक्रं वाऽस्ति येषां ते चाक्रिका: कुम्भकार-तैलिकादय: चक्रं वोपदर्य याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः लाङ्गलिका-हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिकाः-कार्पटिकविशेषा; मुखमङ्गलानिचाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः पुष्पमाणवा-नग्नाचार्या वर्धमानकाः स्कन्धारोपितपुरुषाः 'इट्ठाही'त्यादि पूर्ववत्, 'जियविग्घोवि य वसाहित्ति इहैव संबंधः अपिच जितविघ्नः त्वं हे देव !अथवा देवानां सिद्धेश्च मध्ये वस-आस्व, निहणाहित्ति विनाशय रागद्वेषौ मल्लौ,केन करणभूतेनेत्याह-तपसा अनशनादिना, किंभूतः सन् ? -धृत्या- चित्तस्वास्थ्येन 'धणियत्ति अत्यर्थं पाठान्तरेण बलिका दृढ़ा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्ट्यादिना करणेन
वस्त्रादिद्दढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेन शुक्लेनाप्रमत्तः सन्, तथा 'पावय'त्ति प्राप्नुहि वितिमिरंका अपगताज्ञानतिमिरपटलं नास्मादुतरमस्तीति-अनुत्तरं-केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य संबंधः, किं कृत्वा? -हत्वा
॥७२॥