SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 11७३ ॥ परीषहचमूं-परीषहसैन्यं, णमित्यलंकारे अथवा किंभूतस्त्वं? -हन्ता-विनाशकः परीषहचमूनां ९ ॥ सूत्र २८ ॥ तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्ट जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति र त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेंति २ त्ता वंदंति नमसंति २ त्ता एवं वदासी-एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इढे कंते जाव जीवियाउसासए हिययणदि (हिययाणंद) जणए उंबरपुष्पंपि(वे) व दुल्लहे सवणयाए किमंग पुण दरिसणयाए?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवडिए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड़े नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुप्पिया! संसारभउविगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतित्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं वुत्ते समाणे एयम४ सम्म पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति र त्ता सयमेव आभरणमल्लालंकारं ओमुयति १। तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हार-वारिधार- सिंदुवार- छिन्नमुत्तावलिपगासात अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-जतियव्वं जाया ! घडियव्वं जाया! परक्कमियव्वं जाया! अस्सि च णं अट्ठे नो परमादेयव्वं अम्हंपि णं एमेव मग्गे भवउत्तिकट्ट मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमसंति २ जामेव दिसि पाउन्भूता तामेव दिसि पडिगया २ ॥ सूत्र २९ ॥ . 'एगे पुत्ते' इति धारिण्यपेक्षया,श्रेणिकस्य बहुपुत्रत्वात्,जीवितोच्छ्वासको हृदयनंदिजनकः उत्पलमिति वा नीलोत्पलं पद्ममिति वा-आदित्यबोध्यं कुमुदमिति वा चंद्रबोध्यं १ । 'जइयव्व' मित्यादि, प्राप्तेषु संयमयोगेषु यलः कार्यो-हे जात ! पुत्र ! घटितव्यं- अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः किमुक्तं भवति? -एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति २ ॥ सूत्र २९ ॥ तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २ समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमंसति २ एवं वदासी-आलित्तेणं भंते ! लोए, पलित्ते णं भत्ते ! लोए, आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य, से जहाणामए केई गाहावती आगारंसि झियायमाणंसिजे तत्थ भंडे भवति अप्पभा(सा) रे मोल्लगुरुए तंगहाय आयाए एगंतं अवक्कमति के I७३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy