SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ । कृत्वा एवमवादीत्-किं मन्ने इत्यादि को मन्ये क: कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः सोच्च त्ति श्रुत्वा श्रवणत: निशम्य-अवधार्य हष्टतुष्टो यावद्विसर्पद्धृदयः ॥सू०९ ॥ तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते । तते णं सेणिए राया धारिणीए देवीए अंतिए एयमंट्ट सोच्चा निसम्म हट्ट जाव हियये धाराहयनीवसुरभिकुसुमचं चुचुमालइय-तणुऊससियरोमकूवे तं सुमिणं उग्गिण्हइ उग्गिण्हइत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविनाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवीं ताहिं जाव हिययपल्हायणिज्जाहिं मिउमहुररिभियगंभीरसस्सिरियाहिं वग्गूहि अणुवूहेमाणे २ एवं वयासी-उरालेणं तुमे देवाणुप्पिए! सुमिणे दिढे कल्लाणा णं तुमे देवाणुप्पिए सुमिणे दिवे, सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिवे, आरोग्गतुट्ठिदीहाउयकल्लाणमंगल्लकारए णं तुमे देवी सुमिणे दिद्वे, अत्थलाभो ते देवाण्णुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य रादिदियाणं विइक्कंताणं अम्हं कुलके हे)उं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सई, तं उराले णं तुमे देवीए सुमिणे दिढे जाव आरोग्गतुट्टिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिटेत्तिकट्ट भुज्जो २ अणुवूहेइ ।।सू. १०॥ तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिं कट्ट एवं वदासी-एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं देवाणुप्पिय पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे हैं एसमढे जं णं तुन्भे वदहत्तिकट्ट तं सुमिणं सम्म पडिच्छइ पडिच्छइत्ता सेणिएणं रन्ना अब्भणुण्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ अब्भुढेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्जंसि निसीयइ निसीयइत्ता इवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकट्ट देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ ।।सू.११॥ ॥२१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy