SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जाताधर्म ॥२०॥ । 'पडिपुण्णसुजायखंध' तथा 'मिदुविसदसुहुम-लक्खणपसत्थविच्छिन्न-केसरसडं' मृद्व्यो विशदा-अविमूढाः सूक्ष्मा लक्षणप्रशस्ता:- प्रशस्तलक्षणा छ। विस्तीर्णा: केसरसटा:- स्कन्धकेशरजटा यस्य स तथा तं, अथवा 'निम्मलवरकेसरधरं' तथा 'ऊसियसुनिम्मिय-सुजायअप्फोडियलंगूलं' उच्छ्रितम्- उज़ कर नीतं सुनिर्मितं सुष्ठ भंगुरतया न्यस्तं सुजातं सद्गणोपपेततया आस्फोटितं भुवि लागलं-पुच्छं येन स तथा तं, सौम्यं उपशान्तं सौम्याकारं-शान्ताकृति, लीलायंत' तिम अ१ कथाङ्गम् लीलां कुर्वन्तं 'जभायंत' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासिता पडिवुद्ध'त्ति 'अयमेयारूवंति इमं महास्वप्नमिति संबंध; एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधान कल्याणं-कल्याणानां शुभसमृद्धिविशेषाणां कारणत्वात् कल्ये वा-नीरोगत्वमणति-गमयति कल्याणं तद्धेतुत्वात् शिवम्-उपद्रवोपशमहेतुत्वात् धन्यं धनावहत्वात् प्रड 'मंगल्यं मङ्गले दुरितोपशमे साधुत्वात्सश्रीकं-सशोभनमिति ‘समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टा अथवा हृष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्ति र चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्, प्रीतिर्मनसि यस्याः सा प्रीतिमना:, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्या: सा परमसौमनस्यिता, हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् पुर स्तुतिरूपत्वाच्च न दुष्टानि, आह च-“वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥' इति, 'पच्चोरुहइत्ति प्रत्यवरोहति, अत्वरितं मानसौत्सुक्याभावेनाचपलं कायत: असंभ्रान्त्याऽस्खलन्त्या अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिर्गीभिरिति संबन्ध, इष्टभि:- तस्य वल्लभाभि: कान्ताभि:- अभिलषिताभि: सदैव तेन प्रियाभि:र अद्वेष्याभि: सर्वेषामपि मनोज्ञाभि:- मनोरमाभि: मनःप्रियाभिश्चिन्तयापि उदाराभि: उदारनादवर्णोच्चारादियुक्ताभि: कल्याणाभि:-समृद्धिकारिकाभि: शिवाभि:-गीर्दोषानुपद्रुताभि: धन्याभि:-धनलम्भिकाभिर्मङ्गल्याभि:-मङ्गलसाध्वीभि: सश्रीकाभि:-अलङ्कारादिशोभावद्भिः हृदयगमनीयाभि: हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः हृदयप्रह्लादिकाभि:-हृदयप्रह्लादनीयाभिः आह्लादजनकाभि: 'मितमधुर-रिभितगंभीरसश्रीकाभिः' मिता:-वर्णपदवाक्यापेक्षया परिमिता: मधुरा:-स्वरत: रिभिता:-स्वरघोलनाप्रकारवत्य: गम्भीरा:-अर्थात् शब्दतश्च सह श्रिया-उक्तगुणलक्ष्म्या यास्तास्तथा तत: पदपञ्चकस्य कर्मधारयस्ततस्ताभि: गीर्भि:-वाग्भिः संलपन्ती–पुनः पुनर्जल्पन्तीत्यर्थ: नानामणिकनकरत्नानां भक्तिभि:-विच्छित्तिभिश्चित्रं-विचित्रं यत्तत्तथा तत्र भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुभे वा आसनवरे गता-स्थिता या सा बडू तथा, करतलाभ्यां परिगृहीत:-आत्त: करतलपरिगृहीतस्तं शिरस्यावर्त आवर्तनं परिभ्रमणं यस्य स तथा शिरसावत इत्येके शिरसा अप्राप्त इत्यन्ते, तमंजलिं मस्तके
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy