SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रावृते सुरम्ये तथा आजिनकं- चर्ममयो वस्त्रविशेष: स च को स्वभावादतिकोमलो भवति तथा रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेष: नवनीतं-प्रक्षणं एभिस्तुल्य: स्पर्शो यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव स्पों यस्य को तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्र: स एव काललक्षण: समय: न तु सामाचारादिलक्षण: पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः इह ॥१९॥ चार्षत्वादेकरेफलोपेन 'पुव्वरत्तावरत्ते' त्युक्तं, अप() रात्रशब्दो वाऽयमिति, सुप्तजागरा-नातिसुप्ता नातिजाग्रती,अत एवाह ओहीरमाणी रत्ति वारंवारमीषन्निद्रांक गच्छन्तीत्यर्थ: एक महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योग; तत्र सप्तोत्सेधं सप्तसु-कुम्भादिषु स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रयय'ति रुप्यं 'नहयलंसि'त्ति नभस्तलान्मुखमतिगतमिति योग, वाचनान्तरे त्वेवं दृश्यते-'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एक्कं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह'संखउलविमलदहिघणगोखीर विमला फेणरयणिकरपगासं' शंखकुलस्येव विमलदधन इव घनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाश:-प्रभा र यस्य स तथा तं, अथवा 'हाररजतखीरसागर-दगरययमहासेलपंडुरतरोरु-रमणिज्जदरिसणिज्ज' हारादिभ्य: पाण्डुरतरो य: स तथा, इह च महाशैलो-महाहिमवान् तथा उरु:-विस्तीर्णः रमणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा र ANथिरलट्ठपउट्ठपीवरसुसिलिट्ठ-विसिट्ठतिक्खदाढाविडंबियमुह' स्थिरौ-अप्रकम्पौ लष्टौ-मनोज्ञौ प्रकोष्ठौ-कूपराग्रेतनभागौ यस्य स तथा, तथा पीवरा:-स्थूला RA सुश्लिष्टा:-अविसर्वरा विशिष्टा-मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा "विडंबिय'ति विवृतं मुखं यस्य स तथा तत: कर्मधारयस्तं, तथा र हा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतलट्ठउर्दु' परिकर्मितं-कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित इत्यर्थः, शेषं प्रतीतं, तथा का 'रत्तुष्पलपत्तमउयसुकुमालतालु-निल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्य: सुकुमारमतिकोमलं तालु च निर्लालिताना-प्रसारितामा जिह्वा च यस्य स तथा तं, तथा 'महुरगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रवर्तिरिव "भिसंतत्ति दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्य स तथा तं, तथा 'मूसागयपवरकणयतावियआवत्तायंतवट्टतडियविमलसरिसनयणं' मूषागतं-मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात् 'आवत्तायंत'त्ति आवर्त कुर्वत् तद्वत् तथा वृत्ते च तहिते-विवृत्ते विमले च सदृशे च-समाने नयने यस्य स तथा तं, अत्र च 'वट्टतट्ट' इत्येतावदेव पुस्तके दृष्टं संभावनया तु वृत्ततति 3 इति व्याख्या-तमिति, पाठान्तरेण तु 'वट्टपडिपुण्णपसत्थनिद्ध-महुगुलियपिंगलच्छं' स्फुटश्चायं पाठ; तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंध' विशालो-विस्तीर्ण: पीवरो-मांसल: 'भ्रमरोरुः' भ्रमरा-रोमावर्ता उरवो-विस्तीर्णा यत्र स तथा, परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा का ॥१९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy