SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम् ॥ २२ ॥ ‘धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवेत्ति तत्र नीयः - कदम्बः धाराहतनीयसुरभिकुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति ? – ऊसवियं त्ति उत्सृता रोमकूपा - रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमव्रगृह्णाति अर्थावग्रहत: ईहामनुपविशति-सदर्थपर्यालोचनलक्षणां ततः 'अप्पणो 'त्ति आत्मसंबन्धिना स्वाभाविकेन - सहजेन मतिपूर्वेण- आभिनिबोधिकप्रभवेन बुद्धिज्ञानेन मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रहं स्वप्नफलनिश्चयं करोति, ततोऽवादीत् 'उराले ण' मित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्य एवं उपबृंहयन्- अनुमोदयन् 'एवं खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्ध, 'बहुपडिपुण्णाणं 'त्ति अतिपूर्णेषु षष्ठ्याः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु - अहोरात्रेषु व्यतिक्रान्तेषु, कुलकेत्वादीन्येकादश पदानि, तत्र केतु-चिह्नं ध्वज इत्यर्थः केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुः पाठान्तरेण 'कुलहेडं' कुलकारणं एवं दीप इव दीपः प्रकाशकत्वात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधर्म्यात् अवतंसः - शेखरः उत्तमत्वात्तिलको - विशेषक: भूषकत्वात् . कीर्तिकर - ख्यातिकर; क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च निर्वाह, नन्दिकरो - वृद्धिकर: यशः - सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपवृक्ष आश्रयणीयच्छायत्वात् विवर्द्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करं 'विण्णायपरिणयमेत्ते त्ति विज्ञकः परिणतमात्रश्च कलादिष्वति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले – अतिविस्तीर्णे बलवाहने – सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतंत्र इत्यर्थः । ‘त’मिति यस्मादेवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे'त्ति त्वया दृष्ट इति निगमनम् । एवमेतदिति राजवचने प्रत्ययाविष्करणम्, एतदेव स्फुटयति- 'तहमेयं 'ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं'ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय' मित्यनेन संदेहाभावत: 'इच्छियं'ति इष्टं ईप्सितं वा 'पडिच्छियं'ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चैवं निर्देश, 'इतिकट्ट'त्ति इति भणित्वा 'उत्तमे 'त्ति स्वरूपतः 'पहाणे'त्ति फलतः एतदेवाह – 'मंगल्ले 'त्ति मंगले साधुः स्वप्न 'सुमिणजागरियं'ति स्वप्नसंरक्षणार्थं जागरिका तां 'प्रतिजाग्रती' प्रतिविदधती ॥सू०११ ॥ तए णं सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी- खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसाल अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमज्जिओवलित्तं पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूव-डज्झतमघमघंतगंधुद्धयाभिरामं सुगंध-वरगंधियं गंधवट्टिभूतं करेह य कारवेह य २ एवमाणित्तियं पच्चपिह | १ | wwww swatan अ. १ अभय वर्णन सू. १ • ॥२२ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy