SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ज्ञाताथम कथाङ्गम् विहरसि, तए णं तुम मेहा ! अनया कयाइ पंचसु उऊसु अइक्कंतेसु' इत्यादि यावत् ‘जेणेव मण्डले तेणेव पहारेत्थ गमणाए'त्ति, सिंहादयः प्रतीता: नवरं वृका-वरुक्षाः । श्रदीपिका-चित्रका: अच्छत्ति-रिक्षा: तरच्छा-लोकप्रसिद्धाः परासरा:-शरभा शृगालविरालशुनका: प्रतीता: कोला:-शूकरा: शशका:-प्रतीता: कोकन्तिका-लोमटका: चित्राः चिल्ललगा-आरण्या जीवविशेषा; एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्रुता: अग्निभयाभिभूता: 'एगओ'त्ति एकतो बिलधर्मेण-बिलाचारेण यथैकत्र बिले यावन्तो मक्कोंटकादय: संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इतिकृत्वा-इतिहेतो: ॥८६॥ पाद उत्क्षिप्त:-उत्पाटित: 'तंसि च णं अंतरंसि- तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः ११ । ____ 'पादं निक्खेविस्सामित्तिकट्ट' इह भुवं निरुपयन्निति शेष: 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थ, 'निट्ठिए'त्ति निष्ठां गतः कृतस्वकार्यो जात इत्यर्थ: उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्त: उपशान्तोज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् १२ ।। र 'वापी ति समुच्चये 'जीर्ण' इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा अस्थामा-शारीरबलविकलत्वात् अबल:-अवष्टम्भवर्जितत्वात् अपराक्रमो-निष्पादितस्वफलाभिमानविशेषरहितत्वात्, अचंक्रमणतो वा 'ठाणुखंडे'त्ति ऊर्धवस्थानेन स्तम्भितगात्र इत्यर्थः 'रययगिरिपब्भारे'त्ति इह प्राग्भार-ईषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति १३ ॥ सू.३२ ॥ तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति जाव तुमे मेहा! तिरिक्ख-जोणिय-भावमुवगएणं अपडिलद्ध-संमत्तरयणलंभेणं से पाणे (पाये) पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणि विपुलकुल-समुन्भवेणं निरुवहय-सरीरदंत (पत्त, दंते)लद्धपंचिदिएणं एवं उट्ठाण-बलवीरिय-पुरिसगार-परक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्त-कालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण । य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि यजाव रयरेणुगुंडणाणि य नो सम्म सहसि खमसि तितिक्खसि अहियासेसि?१ का तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमढे सोच्चा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहि लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावू(पो) हमग्गण-गवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पन्ने, एतमटुं सम्मं अभिसमेति २। ॥८६॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy