________________
॥८७॥
तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्व( भवे) जातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नम॑सति २ त्ता एवं वदासी- अज्जप्पभिती णं भंते! मम दो अच्छीणि मोत्तूर्ण अवसेसे काए समणाण णिग्गंथाण निसट्टेत्तिकट्ट पुणरवि समणं भगवं महावीरं वंदति नम॑सति २ एवं वदासी- इच्छामि णं भंते! इयाणि दोच्वंपि सयमेव पव्वावियं सयमेव मुंडावियं जाँव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह ३ ।
तणं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया ! गन्तव्वं एवं चिट्ठियव्वं एवं णिसीयव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं भासियव्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियव्वो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगाति अहिज्जति २ त्ता बहूहिं चउत्थ छट्ठट्ठम- दसम दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति ४ ॥ सूत्रं ३३ ॥
'अपडिलद्धसंमत्तरयणलं भेणं ति अप्रतिलब्धः - असंजात, 'विपुलकुलसमुब्भवेण' मित्यादौ णंकारा वाक्यालङ्गारे निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्म्मधारयः पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चेन्द्रियश्चेति समासः, 'एव'मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा तत्र उत्थानं चेष्टाविशेषः बलं - शारीरं वीर्यं जीवप्रभवं पुरुषकार - अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन, क्षमसे क्षोभाभावेन, तितिक्षसे दैन्यानवलम्बनेन, अध्यासयसि अविचलितकायतया, एकार्थिकानि वैतानि पदानि । तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्ध, समुत्पन्ने च तत्र किमित्याह-एतमर्थं पूर्वोक्तं वस्तु सम्यक् 'अभिसमेइ'त्ति अभिसमेति
अवगच्छतीत्यर्थः २ ।
'संभारियपुव्वजाईसरणे'त्ति संस्मारितं पूर्वजात्यो:- प्राक्तनजन्मनोः सम्बन्धि सरणं गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संस्मारितपूर्वभव, तथा प्राक्कालापेक्षया द्विगुण अनीतिः संवेगो यस्य स तथा आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसवसविसप्पमाणहियए' द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थ, 'निसट्टे'त्ति निःसृष्टो दत्तः ३ ।
॥८७॥