SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ शाङ्गम् वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थ; अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहित; पञ्चभिरनगारशतैः-साधुशतैः 'साई' सह समन्तात्परिकरित इत्यर्थः 'पुव्वाणुपुन्विन्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थ; क्रमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह'गामाणुगामं कर दूइज्जमाणे'त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्माद्ग्रामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः अनेनाप्यप्रतिबद्धविहारमाह, श्रेणिकतत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे'त्ति अत एवं सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन्-स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् जेणेवत्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं तेणामेवे'त्ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, कुन इस चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासमवगृह्य-अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स्म ॥सू०४॥ तए णं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया १ । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्य अणगारस्य जेढे अंतेवासी अज्जजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाण-कोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से अज्जजंबूणामे जायसड्डे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उडेति उट्ठाए उठ्ठित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं (हे) पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थीणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपइवेणं लोगपज्जोयगरेणं अभयदयेणं चक्खुदयेणं ' मग्गदयेणं सरणदयेणं बोहिदयेणं धम्मदयेण धम्मदेसयेण धम्मनायगेणं धम्मसारहीणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदसणधरेणं वियदृछउमेणं जिणेणं जाणएणं (जावएणं) तिन्नेणं तारएणं बुद्धणं बोहएणं मुत्तेणं मोअगेणं सव्वण्णेणं सव्वदेरिसिणा ॥१०॥ सिवमयल-मरुतमणंत-मक्खयमव्वाबाह-मपुणराहवित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमद्वे पन्नत्ते, छट्ठस्स णं अंगस्स णं भंते ! णायाधम्मकहाणं के अढे पन्नते ? जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं वयासी एवं खलु जंबू समणेणं भगवता
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy