________________
शाङ्गम्
वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थ; अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहित; पञ्चभिरनगारशतैः-साधुशतैः 'साई' सह समन्तात्परिकरित इत्यर्थः 'पुव्वाणुपुन्विन्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थ; क्रमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह'गामाणुगामं कर दूइज्जमाणे'त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्माद्ग्रामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः अनेनाप्यप्रतिबद्धविहारमाह, श्रेणिकतत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे'त्ति अत एवं सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन्-स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु
वा तिष्ठन् जेणेवत्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं तेणामेवे'त्ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, कुन इस चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासमवगृह्य-अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स्म ॥सू०४॥
तए णं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया १ । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्य अणगारस्य जेढे अंतेवासी अज्जजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाण-कोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से अज्जजंबूणामे जायसड्डे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उडेति उट्ठाए उठ्ठित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं (हे) पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थीणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपइवेणं लोगपज्जोयगरेणं अभयदयेणं चक्खुदयेणं ' मग्गदयेणं सरणदयेणं बोहिदयेणं धम्मदयेण धम्मदेसयेण धम्मनायगेणं धम्मसारहीणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदसणधरेणं वियदृछउमेणं जिणेणं जाणएणं (जावएणं) तिन्नेणं तारएणं बुद्धणं बोहएणं मुत्तेणं मोअगेणं सव्वण्णेणं सव्वदेरिसिणा
॥१०॥ सिवमयल-मरुतमणंत-मक्खयमव्वाबाह-मपुणराहवित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमद्वे पन्नत्ते, छट्ठस्स णं अंगस्स णं भंते ! णायाधम्मकहाणं के अढे पन्नते ? जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं वयासी एवं खलु जंबू समणेणं भगवता