________________
ओजो-मानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेज:-शरीरप्रभा तद्वांस्तेजस्वी वचो-वचनं सौभाग्याधुपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रभाव कर इत्यर्थस्तद्वान् वर्चस्वी- यशस्वी ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय
उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेय; तथा जीवितस्य-प्राणधारणस्याशा-वाञ्छा मरणाच्च यद्भयंताभ्यां विप्रमुक्त:जीविताशामरणभयविप्रमुक्तस्तदुभयोपेक्षक इत्यर्थः तथा तपसा प्रधान-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपः प्रधान, एवं गुणप्रधानोऽपि, नवरं गुणा:-संयमगुणा; एतेन च विशेषणद्वयेन
तप:संयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्राधान्ये प्रपञ्चार्थमेवाह- 'एवं करणे' त्यादि तथा । कई गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करणप्रधानश्चरणप्रधानो
यावच्चरित्रप्रधान, तत्र करणं-पिण्डविशुद्ध्यादि, यदाह- "पिंडविसोही समिई भावणे" त्यादि, चरण-महाव्रतादि, आह च 'वयसमणधम्मसंजमवेयावच्चं S 'त्यादि, निग्रह-अनाचारप्रवृत्तेनिषेधनं निश्चय:-तत्त्वानां निर्णय: विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगम: आर्जवं-मायानिग्रहो मार्दवं-माननिग्रहो लाघवं-क्रियासु
दक्षत्वं क्षान्ति:-क्रोधनिग्रहः गुप्तिर्मनोगुप्त्यादिका, मुक्तिर्निर्लोभता, विद्या:-प्रज्ञप्त्यादिदेवताधिष्ठिता वर्णानुपूर्व, मन्त्रा-हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्या: ससाधना; साधनरहिता मन्त्रा, ब्रह्म-ब्रह्मचर्यं सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया-नैगमादयः सप्त प्रत्येक शतविधा: नियमा-विचित्रा अभिग्रहविशेषा: सत्यं वचनविशेषं शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं-चक्षुर्दर्शनादि सम्यक्त्वं वा चारित्रं-बाह्यं सदनुष्ठान, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादीनां आर्जवादीनां चको विशेष:?,उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोध; अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावात् विशेष, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं,
तथा ओराले 'त्ति भीमो भयानक, कथम्? -अतिकष्टं तप: कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह उराले 'त्ति उदार-प्रधान: घोरित्ति घोरो निघृण: परिषहेन्दियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये स्वात्मनिरपेक्षं घोरमाहुः तथा घोरव्वए त्ति घोराणि-अन्यैर्दुरनुचराणि व्रतानि-महाव्रतानि यस्य र स तथा, घोरैस्तपोभिस्तपस्वी च, तथा घोरं च तद्ब्रह्मचर्यं चाल्पसत्त्वैर्दु:खं यदनुचर्यते तस्मिन् घोरब्रह्मचर्य वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छूढशरीरे'
'उच्छूढंति उज्झितमिवोज्झितं शरीरं येन स तत्-सत्कारं प्रति नि:स्पृहत्वात्, तथा 'संखित्त'त्ति संक्षिप्ता शरीरान्तर्वर्तिनी विपुला अ अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या विशिष्टतपोजन्यलब्धिविषयप्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्य: तथा चतुर्दशपूर्वीति की