________________
॥८
॥
मरकतमसारकलित्तनयणकीयरासिवन्ने' मरकत-रत्नं मसारो-मसृणीकारक: पाषाणविशेष: 'कडित्तं' ति कडिनं कृत्तिविशेष: नयनकीका-नेत्रमध्यतारा को तद्राशिवर्ण: काल इत्यर्थ, निद्धघणे' स्निग्धघन: 'अट्ठसिरे' अष्टशिरा: अष्टकोण इत्यर्थः 'आयंसतलोवमे सुरम्मेवार ज्ञाताधर्म- ईहामिगउसभतुरग-नरमगरवालग-किन्नररुरुसरभ-चमरवणलय-पउमलयभत्तिचित्ते' ईहामृगा:-वृकाः व्यालका: श्वापदा: भूजगा वा कवाङ्गम्
'आईणगरुय-बूरणवणीयतूलफासे' आजिनकं चर्ममयं वस्त्रं रूतं प्रतीतंबूरो-वनस्पतिविशेष: तूलम्-अर्कतूलं 'सीहासणसंठिए पासाईए जाव पडिरूवेत्ति - इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्राय: सुगमैव, यच्च तत्र दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति ॥सू०२॥ घर कूणिए नाम राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा होत्य'त्ति अभवत्। 'वन्नओ'त्ति तद्वर्णको वाच्य; स च 'महया
हिमवंतमहंत-मलयमंदर-महिंदरसारे' इत्यादि पसंतडिंबडमरं रज्जं पसासेमाणे विहरति' इत्येतदन्त; तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलय पर्वतविशेषो मन्दरो-मेरुमहन्द्रः-शक्रादिदेवराजस्तद्वत्सार-प्रधानो य: स तथा, तथा प्रशान्तानि डिम्बानि-विघ्ना: डमराणि-राजकुमारादिकृतविड्वरा यस्मिंस्तत्तथा प्रसाधयन्' पालयन् 'विहरति' आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः ॥सू०३ ॥
ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदसणचरित्तलाघवसंपण्णे ओयंसी तेयसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुण-प्पहाणे एवं करणचरण-निग्गहणिच्छय-अज्जवमद्दवलाघव-खंतिगुत्तिमुत्ति १० विज्जामंतबंभवेयनयनियमसच्चसोय-णाणदंसण २० चारित्त संपन्ने ओराले घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उच्छुढशरीरे
संखित्तविउलतेयल्लेसे चोदसपुब्बी चउणाणोवगते पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूविज्जमाणे Fos सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिणिहत्ता संजमेणं
तवसा अप्पाणं भावेमाणे विहरति ॥सू०४॥ पाक 'थेरे'त्ति श्रुतादिभिर्वृद्धत्वात् स्थविरः 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः पर
कश्चिदुक्तो भवेद् उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं-पैतृकः पक्ष: तथा बल-संहननविशेषसमुत्थः प्राण: आ रूपम्-अनुत्तर-सुररूपादनंतगुणं शरीरसौंदर्य विनयादीनि प्रतीतानि नवरं लाघव-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्याग: एभि: संपन्नो य: स तथा, ओयंसित्ति श्री
८॥