SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नयेषु ते तथा सविसुद्धरुक्म, से णं असोगवाह मोहिं फा शब्दविशेषं विदधाना: देशभागेषु यस्य स तथा, तत: कर्मधारयः, 'अभितरपुष्फफला बाहिरपत्तुच्छन्ना पत्तेहि य पुष्फेहि य उच्छन्न पलिच्छन्ना' घोर अत्यंतमाच्छादिता इत्यर्थः एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले'इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जित; 'नाणाविह गुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूए' विचित्रान्-शुभान् केतून-ध्वजान् भूत-प्राप्त; 'वाविपुक्खरिणीदीहियासुनिवेसिय-रम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा 'पिंडिमनीहारिम-सुगंधिसुह-सुरभिमणहरं महया गंधद्धणि मुयंता' पिंडिमनिर्हारिमां पुद्गलसमूहरूपांदूरदेशगामिनी चसद्गन्धि-सुगन्धिकांशुभसुरभिभ्यो इगन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचनप्रकारेण विभक्तिव्यत्यात् महतीं वा गन्ध एवं घ्राणहेतुत्वात् तृप्तिकारित्वाद्गन्धवाणिस्तां मुञ्चन्त इति ई वृक्षविशेषणमेवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवक-घरकसुहसेउकेउबहुला' नानाविधा: गुच्छा गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, a तथा शुभा: सेतवो-मार्गा आलवालपाल्यो वा केतवश्च-ध्वजा-बहुला-बहवो येषां ते तथा, तत: कर्मधारयः, अणेगरहजणजोग्ग-सिबियपविमोयणा' अनेकेषांक रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । तस्स णं वणसंडस्स बहुमज्झदेसभागे एत्थ णं महं एक्के असोगवरपायवे पण्णत्ते, कुसविकुस-विसुद्धरुक्खमूले कुशा-दर्भा विकुशा-वल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं मूलं-समीपं यस्य स RE तथा, 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूवे, से णं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोएहिं सिरिसेहि सत्तवण्णेहिं दहिवणेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं निबेहिं कुडएहिं कलंबेहिं सव्वेहि फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पिएहिं SED पियंगूहिं पुरोवएहिं रायरुक्खेहिं नंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लउया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला छ मूलमंतो' इत्यादि पूर्ववत्, यावत् 'पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहि नागलयाहिं असोगलयाहिं चंपयलयाहिं चूयलयाहिं वणलयाहि वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिखंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः 'एत्थं णं महं एक्के पुढविसिलापट्टए पण्णत्ते' 'एत्थर णं'तिशब्दोऽशोकवरपादपस्य यदधोऽत्रेत्येवं संबन्धनीय, विक्खंभायामसुप्पमाणे किण्हे अंजणकवाणकुवलय-हलहरकोसेज्जर आगासकेसकज्जलंगीखंजणसिंगभेयरिट्ठय - जंबूफलअसणकसणबंधण- नीलुप्पलपत्तनिकरअयसिकुसमप्पयासे' नील इत्यर्थ: अञ्जनको-वनस्पति: द्ध हलधरकोशेयं-बलदेववस्त्रं कज्जलाङ्गी-कज्जलगृहं शृङ्गभेदो-महिषादिविषाणच्छेदः रिष्ठकं-रलं असनको-बियकाभिधानो वनस्पति: सनबन्धन-सनपुष्पवृन्तं श्रद्धा I७॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy