________________
ज्ञाताधर्मकथाइम्
कंदाइ एगेच पंकसि खते मातकटु हत्थं पसारेडइन्नो, तत्थ णं तर
In७८॥
परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो, तत्थ णं तुम मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ णं तुम मेहा! पाणियं वाइस्सामित्तिकट्ट हत्थं पसारेसि, सेवि य ते हत्थे उदगं न पावति, तते णं तुम मेहा! पुणरवि कार्य पच्चुद्धरिस्सामीतिकट्ट बलियतराय पंकसि खुत्ते ४ ।
तते णं तुमे मेहा! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जूहाओ करचरण-दंत-मुसलप्पहारेहिं विप्परऽ समाणे तं चेव महद्दहं पाणीयं पादेउं समोयरेति तते णं से कलभए तुमं पासति २ तं पुव्ववेरं समरति २ आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुम तेणेव उवागच्छति २ तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठतो उच्छुभति उच्छुभित्ता पुनवेरं निज्जाएति २ हट्ठतुढे पाणियं पियति २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्मवित्था उज्जला विउला-कक्खडा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरित्था ५।
तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवर-गंधहत्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गम्भवासाओ विष्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुष्पल-रत्तसूमालए जासुमणारत्त-पारिजत्तय लक्खारस-सरस-कुंकुमसंझब्मरागवन्ने इढे णिगस्स जूहवइणो गणियायार-कणेरु-कोत्थहत्थी अणेग-हत्थिसय संपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ६ । ।
तते णं तुम मेहा! उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि, तते णं तुम मेहा! वणयरेहिं निव्वत्तियनामधेज्जे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्या, तत्थ णं तुम मेहा ! सत्तंगपइट्ठिए (सत्तुस्सेहे) तहेव जाव पडिरूवे, तत्थ णं तुम मेहा! सत्तसइयस्स जूहस्स आहेवच्चं जाव अभिरमेत्था, तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वणंतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्व, तते.णं परिज्ममंते भीते तत्थे जाव संजायभएं बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसि विप्पलाइत्था ७। .
I७८॥
र