________________
तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुव्वाई.अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति। तते णं अरिहा अरिट्ठनेमि थावच्चापुत्तस्स अणगारस्स तं इब्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्ठनेमि वंदति
नमंसति २ एवं वदासी-इच्छामि णं भंते ! तुन्भेहिं अब्भणुन्नाते समाणे सहस्सेणं अणगारेणं सद्धि बहिया जणवयविहारं विहरित्तए, अहासुहंबी ॥१२७॥
देवाणुप्पिआ! तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं जाव बहिया जणवयविहारं
विहरति ४ ॥ सूत्रं ६० ॥ यूह 'नन्नत्थ अप्पणो कम्मखएणं'ति न इति यदेतन्मरणादिवारणशक्तेनिषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्बन्धिन: कर्मक्षयात्, आत्मना क्रियमाणं कई
आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थ: 'अज्ञाने'त्यादि अप्पणा अप्पणो वा कम्मक्खयं करित्तए'त्ति कर्मण इह षष्ठी द्रष्टव्या, पच्छाउरस्से'त्यादि, पश्चाद् अस्मिन् र
राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावा:स्थस्य 'से' तस्य तदीयस्येत्यर्थ: मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानी प्रतिवहति, सुलतत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी ता-निर्वाहं राजा करोतीति तात्पर्य, श'इतिकट्ट' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत-कुरुत २।
'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । 'विज्जाहरचारणे'त्ति इह 'जंभए य देवे 5 वीइवयमाणे इत्यादि' द्रष्टव्यं, एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति ३। छ 'ईरियासमिए'इत्यादि, इह यावत्करणादिदं दृश्यं, “एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन-ग्रहणेन सह भाण्डमात्राया
उपकरणलक्षणपरिच्छदस्य या निक्षेपणा-मोचनं तस्यां समित:-सम्यक्-प्रवृत्तिमान् ‘उच्चार-पासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए' उच्चार-पुरीषं, प्रश्रवणं-मूत्रं, खेलो निष्ठीवनं, सिवानो-नासामल: जल्ल:-शरीरमल; 'मणसमिए वयसमिए कायसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थ: 'मणगुत्ते वइगुत्ते कर कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाह गुत्ते-योगापेक्षया 'गुतिदिए-इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुत्तबंभचारी' ॥१२७ ।। वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तित्वात् पसन्ते-कषायोदयस्य विफलीकरणात् उपसन्ते-कषायोदयाभावात्म क
परिनिव्वुडे-स्वास्थ्यातिरेकात्, अणासवे-हिंसादिनिवृत्तेः अममे-ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, “अकिंचणे' निर्द्रव्यत्वात्, छिन्नग्गंथेके मिथ्यात्वादिभावग्रन्थिच्छेदात् निरुवलेवे- तथाविधबन्धहेत्वभावेन तथाविधकर्मानुपादानात्, एतदेवोपमानैरुच्यते -'कंसपाईव मुक्कतोए' बन्धहेतुत्वेन च