SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ RR ज्ञाताधर्मकथाइम् अ.२ भद्रायाः भोजन ॥१२६॥ कोपक्ष सू. ४६ वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया! मम जीवियंतकरणं मच्, एज्जमाणं निवारेसि जरं वा सरीरूवविणासिणि सरीरं वा अइवयमाणि निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि। तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिक्कमणिज्जा णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया! अन्नाणमिच्छत्त-अविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-गच्छह णं देवाणुप्पिया! बारवतीए नयरीए सिंघाडग-तियग-चउक्कचच्चर जाव हत्थिखंघवरगया। महया २ सद्देणं उग्धोसेमाणा २ उग्घोसणं करेह-एवं खलु देवाणुप्पिया! थावच्चापुत्ते संसारभउब्विग्गे भीए जम्मणमरणाणं (जम्मजरामरणाणं) इच्छति अरहतो अरिटेनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए, तं जो खलु देवाणुप्पिया ! राया वा जुयराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबियपुरिसे वा मांडबियपुरिसे वा इन्भसेट्ठि-सेणावइ-सत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनाति-नियग-संबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहतित्तिकट्ट घोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं ण्हायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं ३।। तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति २ कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहि ण्हावेति २ जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति २ विज्जाहरचारणे जाव पासित्ता सीवियाओ पच्चोरुहंति, तते णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिट्ठनेमि सव्वं तं चेव आभरण-मल्लंकार ओमुयति, तते णं से थावच्चागाहावइणी हंसलक्खमेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हार-वारिधार-छिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुंचमाणी २ एवं वदासी-जतियव्वं जाया! घडियव्वं जाया! परिक्कमियव्वं जाया ! अस्सि च णं अट्ठे णो पमादेयव्वं, जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धि सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए । तते णं से थावच्चापुत्ते अणगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिठ्ठनेमिस्स RALAPORTARAMPAMpp men
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy