________________
।। १२५ ।।
निद्धमहुरगंभीर-पडिसुएणंपिवत्ति स्निग्धं मधुरं गम्भीरं प्रतिश्रुतं प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं - शब्दायितं भेर्या शृङ्गाटकादिनि प्राग्वत्, गोपुरं-नगरद्वारं प्रासादो- राजगृहं द्वाराणि - प्रतीतानि भवनानि - गृहाणि देवकुलानि प्रतीतानि तेषु या 'पडिसुय'त्ति प्रतिश्रुताः प्रतिशब्दकास्तासां यानि शतसहस्राणि - लक्षास्तैः संकुला या सा तथा तां कुर्वन् कामित्याह- द्वारकावतीं नगरी, कथंभूतामित्याह 'सब्भितरबाहिरियं'ति सहाभ्यन्तरेण-मध्यभागेन बाहिरिकया च प्राकाराद्बहिर्नगरदेशेन या सा तथा साभ्यन्तरबाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्थ'त्ति विप्रासरत् ४ । 'पामोक्खाइं 'त्ति प्रमुखाः 'आविद्धवग्घारियमल्लदामकलावत्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखिता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदाय: ५ ॥ सू. ५९ ॥
थावच्चापुत्तेवि णिग्गए जहा मेहे तेहेव धम्मं सोच्चा णिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तदारगस्स निक्खमण मणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठ, तते णं सा थावच्चा आसणाओ अब्भुट्टेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयल जाव वद्धावेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेड़ २ एवं वदासी एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इट्ठे जाव से णं संसारभयउव्विग्गे इच्छति अरहओ अरिट्ठनेमिस्स जाव पव्वतित्तए, अहणं निक्खमणसक्कारं करोमि, इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्त-मउड- चामराओ य विदिन्नाओ १ ।
तते णं कण्हे वासुदेवे थावच्चा - गाहावतिणीं एवं वदासी- अच्छाहि णं तुमं देवाणुप्पिए ! सुनिव्वुया वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावच्चापुत्तं एवं वदासी- णुमा णं तुमे देवाणुप्पिया ! मुंडे भवित्ता पव्वयाहि भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारेमि, तते णं से थावच्चापुत्ते कण्हेणं
' ।। १२५ ।।