________________
ज्ञाताधर्मकथाइम्
अ.२
धन्यस्य र संघातनं
॥१२४॥
नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ २।।
तते णं से कण्हे वासुदेवे इमीसे कहाए लढे समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसई कोमुदितं (सामुदायिकी) भेरि तालेह, तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ठ जाव मत्थए अंजलि कट्ट-एवं सामी! तहत्ति जाव पडिसुणेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसई कोमुदितं भेरि तालेंति ३। .
ततो निद्ध-महुर-गंभीर-पडिसुएणंपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयण-विच्छिन्नाए दुवालस-जोयणायामाए. सिंघाडग-तिय-चउक्क-चच्चर-कंदरदरीए विवर-कुहर-गिरिसिहर-नगरगोउर-पासातदुवार-भवणदेउल-पडिसुया- सयसहस्ससंकुलं सदं करेमाणे बारवर्ति नगरि सभितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजय-पामोक्खा दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सई सोच्चा णिसम्म हट्टतुट्ठा जाव बहाया आविद्धवग्धारिय-मल्लदामकलावा अहतवत्थ-चंदणोक्किन्न-गायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउन्भवित्था ४।
तते णं से कण्हे वासुदेवे समुद्दविजय-पामोक्खे दस दसारे जाव अंतियं पाउन्भवमाणे पासति पासित्ता हट्ठतुट्ठ जाव कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउरिंगिणीं सेणं सज्जेह विजयं च गंधहत्यि उवट्ठवेह, तेवि तहत्ति उवट्ठवेंति, जाव पज्जुवासंति ५ ॥ सूत्रं ५९ ॥ _ 'बत्तीसओ दाओ' द्वात्रिंशत्प्रासादा: द्वात्रिंशद्धिरण्यकोट्य द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो-दानं वाच्यो, यथा मेघकुमारस्य १ । सो चेव वण्णओ'त्ति आइगरे तित्थगरे इत्यादियों महावीरस्य अभिहितः । 'गवल'त्ति महिष्यशृङ्ग गुलिका-नीली गवलस्य वा गुलिका गवलगुडिका अतसी-मालवकप्रसिद्धो धान्यविशेष: २ । कोमुइय'ति उत्सववाद्यं क्वचित्सामुदायिकीमिति पाठः तत्र सामुदायिकी-जनमीलकप्रयोजना ३ ।
॥१२४॥