________________
॥१२३ ।।
णं णंदणवणे नामं उज्जाणे होत्था, सव्वोउय- पुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुप्पिए नामं जक्खाययणे होत्था दिव्वे वन्नओ, तत्थ णं बारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, से णं तत्थ समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेण-पामोक्खाणं सोलसण्हं राईसहस्साणं पज्जुन्न-पामोक्खाणं अद्धट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुदंतसाहस्सीणं वीरसेणपामोक्खाणं एक्कवीसाए वीरसाहस्सीणं महासेन -पामाक्खाणं छप्पन्नाए बलवग-साहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणा-पामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरतलवर जाव सत्थवाहपभिईणं वेयड्डगिरि सायर पेरंतस्स य दाहिणड्डू भरहस्स [य] बारवतीए नयरीए य आहेवच्चं जाव पालेमाणे विहरति २ ॥ सूत्रं ५८ ॥
'जइ ण 'मित्यादि, सर्व सुगमं, नवरं 'धणवइमइनिम्माय'त्ति धनपति:- वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी - वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितत्वात् रैवतक:- उज्जयन्त: 'चक्कवाग'त्ति चक्रवाक: 'मयणसाल'त्ति मदनसारिका अनेकानि तटानि कटकाश्च-गण्डशैला यत्र स तथा, 'विअर'त्ति विवराणि च अवज्झराश्च निर्झरविशेषाः प्रपाताश्च भृगवः प्राग्भाराश्च - ईषदवनता गिरिदेशाः शिखराणि च कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः- देवसङ्घैः चारणै:- जङ्घाचारणादिभिः साधुविशेषैर्विद्याधरमिथुनैश्च 'संविचिण्णे 'त्ति संविचरित आसेवितो यः स तथा, 'नित्यं' सर्वदा' क्षणा' उत्सवा यत्रासौ नित्यक्षणिक, केषामित्याह-'दशाराः' समुद्रविजयादय: तेषु मध्ये वरास्त एव वीरा- धीरपुरुषा ये ते तथा 'तेलोक्कबलवगाणं' त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते तथा ते च ते चेति तेषां १ । सू. ५८ ॥
तस्स (तत्थ) णं बारवईए नयरीए थावच्चा णामं गाहावतिणी परिवसति अड्डा जाव अपरिभूता, तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते णामं सत्थवाहदारए होत्या सुकुमालपाणिपाए जाव सुरूवे, तते णं सा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहुतंसि कलायरियस्स उवणेंति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेंति बत्तीसतो दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरूपवन्नगंधे जाव भुंजमाणे विहरति १ ।
काले २ अरहा अरिट्ठनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलिय-अयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धि संपरिवुडे चत्तालीसाए अज्जियासाहस्सीहिं सद्धि संपरिवुडे पुव्वाणुपुविं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव
EMPO MY EMPRES
।।१२३ ।।