SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जाताधर्म अ.२ विजयस्य ॥१२२ ॥ कूर्मस्थानीयौ साधू शृगालस्थानीयौ रागद्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पञ्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीया: शब्दादिविषयेष्विन्द्रियप्रवृत्तयः । को शृगालप्राप्तिस्थानीयो रागद्वेषोद्भव: पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यग्-नरनरकजातिभवेषु नानाविधदुःखानिक - पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्ति: मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा-'विसएसु इंदिआई रुंभंता रागदोस विमु (निमुक्का। पावंति निव्वुइसुहं कुम्मुव मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उपावेंति पापकम्मवसा। संसारसागरगया गोमाउग्गसियकुम्मोव्व ॥२॥” (विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेष-विमुक्ता: । प्राप्नुवन्ति निर्वृतिसुखं कूर्म इव मृतगङ्गाह्रदसौख्यम् ॥१॥अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशा: । संसारसागरगता गोमायुग्रस्तकूर्म इव ॥२ ॥४ ॥ सू.५७ ॥ इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणत: समाप्तम् ।।४ ॥ ॥इति चतुर्थमध्ययनम् ॥ ४ ॥ - ॥५ ॥ अथ शैलकाख्यं पञ्चमध्ययनम् ॥ अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्र जति णं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्ते पंचमस्स णं भंते ! णायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ बारवती नाम नयरी होत्था पाईणपडीणायया उदीण-दाहिणविच्छिन्ना नवजोयण-विच्छिन्ना दुवालस-जोयमआयामा धणवई-मतिनिम्मिया चामीयर-पवर-पागार-णाणामणि-पंचवन्न-कविसीसग- सोहिया अलयापुरि-संकासा पमुतिय-पक्कीलिया पच्चक्खं देवलोयभूता, तीसे णं बारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पव्वए होत्था तुंगे गगणतल-मणुलिहंतसिहरे णाणाविह-गुच्छगुम्म-लया-वल्लिपरिगते हंस-मिग-मयूर-कोंच-सारस-चक्कवाय-मयणसाल-कोइल कुलोववेए अणेग-तङ-कडग-वियर -उज्झरय-पवाय-पन्भार- सिहरपउरे अच्छरगण-देवसंघ-चारण-विज्जाहर-मिहुणसंविचिन्ने अ निच्चच्छणए दसारवर-वीरपुरिस-तेलोक्कबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४,१। तस्स णं रेवयमस्स अदूरसामंते एत्थ ॥१२२ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy