________________
अ.२
ज्ञाताधर्म
पनयः
सू.१
॥१२८॥
तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विव अप्पडिहयगई' सर्वत्रौचित्येनास्खलितविहारित्वात्, वो 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकवात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात् 'सारयसलिलंवर
सुद्धहियए' शाठ्यलक्षणगडुलत्ववर्जनात्, 'पुक्खरपत्तंपिव निरुलेवे' पद्मपत्रमिव भोगाभिलाषलेपाभावात् 'कुम्मो इव गुत्तिदिए' कूर्म-कच्छप, 'खग्गिविसाणं व एगजाए'खड्गि:-आरण्य: पशुविशेष: तस्य विषाणं-शृङ्गतदेकं भवति तद्वदेकीजातो योऽसंगत: सहायत्यागेन स तथा, विहग इव विप्पमुक्के आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते' भारण्डपक्षिणो हि एकोदरा: पृथग्ग्रीवा अनन्यफलभक्षिणा जीवद्वयरूपा भवन्ति, ते च सर्वदा चकितचित्ता भवन्तीति, म 'कुंजरो इव सोंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थ; 'वसभो इव जायथामे' आरोपितमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात् 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीय: उपसर्गमृगैः; 'मंदरो इव निप्पकंपे' परीषहपवनैः ‘सागरो इव गंभीरे' अतुच्छचित्तत्वात् 'चंदो इव सोमलेसे' शुभपरिणामत्वात्,'सूरो इव दित्ततेए' परेषां क्षोभकत्वात्, 'जच्चकंचणं व जायरूवे' अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सव्वफासविसहो' पृथ्वीवत् र
शीतातपाद्यनेकविधस्पर्शक्षम, 'सुहुयहुयासणोव्व तेजसा जलंते' घृतादितर्पितवैश्वानरवत् प्रभया दीप्यमानः, 'नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो पर 3 भवई' नास्त्ययं पक्षो यदुत तस्य (भगवतः) प्रतिबन्धो भवति से य पडिबंधे चउविहे पण्णत्ते, तंजहा-दव्वओ४ दव्वओ सचित्ताचित्तमीसेसु खेत्तओ गामे
वा नगरे वा रपणे वा खले वा अंगणे वा',खलं-धान्यमलनादिस्थण्डिलं 'कालओ समए वा आवलियाए वा-असंख्यात-समयरूपायां, आणापाणूए वा'.
उच्छ्वासनिश्वासकाले थोवे वा सप्तोच्छ्वासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा-लवसप्तसप्ततिरूपे 'अहोरत्ते वा पक्खे वा छ मासे वा अयणे वा' दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, अन्नतरे वा दीहकालसंजोए' युगादौ । भावओ कोहे वा ४ भये वा हासे वा'
हास्ये हर्षे वा, 'एवं तस्स न भवई' एवमनेकधा तस्य प्रतिबन्धो न भवति, 'से णं भगवं वासीचंदणकप्पे' वास्यां चन्दनकल्पो य: स तथा, Ele अपकारिणोऽप्युपकारकारीत्यर्थ; वासीं वाअङ्गछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा समतिणमणिलेट्ठकंचणे समसुहदुक्खे' समानि उपेक्षणीयतया तृणादीनि यस्य स तथा, 'इहलोगपरलोगऽपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणट्ठाए अब्भुट्ठिए एवं च णं विहरइत्ति ४ ॥ सू.६० ॥
तेणं कालेणं तेणं समएणं सेलगपुरे नामं नगरं होत्था, सुभूमिभागे उज्जाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं
सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उववेया रज्जुधुरं चिंतयंति। थावच्चापुत्ते सेलगपुरे समोसढे राया क णिग्गतो धम्मकहा, धम्मं सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पव्वइत्ता तहा णं अहं नो संचाएमिश्र