SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ - मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमटुं सोच्चा णिसम्म हट्ट जाव हियया तं सुमिणं सम्म ओगिण्हंति २ ईहं अणुपविसंति २ अन्नमन्त्रेण सद्धि संचालेंति संचालिता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी एवं खुल अहं सामी ! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा, तत्थ णं सामी ! अरिहंतमायरो वा चक्कवट्टिमातरो वा अरहंतसि वा चक्कवटुिंसि वा गन्मं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ताणं पडिबुझंति, तंजहा गयउसभसीहअभिसेय दामससिदिणयरं झयं कुंभं । पउमसरसागरविमाण-भवणरयणुच्चय सिंहिंच ॥१॥ वासुदेवमातरो वा वासुदेवंसि गन्मं वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नतरे सत्तमहासुमिणे पासित्ता णं पडिवुझंति, बलदेवमातरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चतारि महासुविणे पासित्ताणं पडिवुझंति, मंडलियमायरो वा मंडलियंसि गम्भ वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नतरं एगं महासुमिणं पासित्ताणं पडिबुझंति, इमे यणं सामी! धारणीए देवीए एगे महासुमिणे दिढे, तं उराले णं सामी! धारणीए देवीए सुमिणे दिवे, जाव आरोग्गतुट्ठि-दीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिवे, अत्थलाभो सामी! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो, रज्जलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्ना(ण्ण) यपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्नविउलबलवाहणे रज्जवती राया भविस्सइ अणगारे वा भावियप्पा, तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुट्ठि जाव दिटेत्तिकट्ट भुज्जो २ अणुबूहेंति ५। तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयम8 सोच्चा णिसम्म हट्ठ जाव हियए करयल जाव एवं वदासी-एवमेयं देवाणुप्पिया! जाव जन्नं तुब्मे वदहत्तिकट्ट तं सुमिणं सम्म पडिच्छति २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेति सम्माणेति २ विपुल जीवियारिहं पीतिदाणं दलयति २ पडिविसज्जेइ६। तते णं से सेणिए राया सीहासणाओ अब्भुटेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ता धारिणीदेवीं एवं वदासी एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए ॥२५॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy