________________
जाताधर्म
अ१ बारिणी
कथाइम्
वर्णन
॥२४॥
गणनायग-दंडणायग-राईसरतलवरमाडंबिय-कोडुंबिय-मंतिमहामंति-गणगदोवारिय-अमच्चचेडपीढमद्दयनगरणिगम-सेट्ठिसेणावइसत्थत पाहदूयसंधिवालसद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिपंत-रिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने २ ।
तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयाति सिद्धत्थकयमंगलोवयारकतनयसंतिकम्माई रयावेइ रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गयं सहबहुभत्तिसयचित्तट्ठाणं ईहामियउसभ - तुरयणरमगर - विहगवालग - किंनररुरुसरभ - चमरकुंजर - वणलयपउमलयभत्तिचितं सुखचियवरकणग-पवरपेरंतदेसभागं अभितरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअ- मसूरगउच्छइयं धवलवत्थपच्चत्थुयं विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह सद्दावइत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह ३। ___ तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति २ सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सद्दावेंति ४ । तते णं ते सुमिणपाढगा सेणियस्स रन्नो कोडुंबियपुरिसेहि सद्दाविया समाणा हट्ट २ जाव हियया ण्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालियसिद्धस्थयकय (सिद्धत्थयहरियालियाकयमंगल) मुद्धाणा सतेहिं सतेहिं गिहेहितो पडिनिक्खमंति २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सेणियस्स रन्नो भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगतओ मिलयंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अणुपविसंति अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति, सेणिएणं रन्ना अच्चिय वंदिय पूतिय माणिय सक्कारिया सम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति, तते णं सेणिए राया जवणियंतरियं धारणी देवी ठवेइ ठवेत्ता पुष्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के
॥२४॥