________________
ज्ञाताधर्मकथाङ्गम्
||६४ ॥
सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोकुंबियपुरिसे सद्दावेति २ त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उवट्ठवेंति १ ।।
तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिवुड़े मेहं कुमारं अट्ठसएणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणियाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्वपुष्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहिहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कट्ट एवं वदासी-जय जय णंदा! जय २ भद्दा ! जय णंदा! भई ते अजियं जिणेहि जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवच्चं जाव विहराहित्ति कट्ट जय २ सदं पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया! कि दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते)? २।।
तते णं से मेहे राया अम्मापितरो एवं वदासी-इच्छामि णं अम्मायाओ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह, कासवयं च सद्दावेह, तते णं से सेणिए राया कोटुंबियपुरिसे सद्दावेत्ति सहावेत्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! सिरिघरातो तिन्नि सयसहस्साति गहाय दोहिं सयसहस्सेसिं कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह (आणिउं) सयसहस्सेणं कासवयं सद्दावेह (सद्दाविउं) तते णं ते कोडुंबिय-पुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठतुट्ठा सिरिघराओ तिन्नि सयसहस्सतिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोडुबियपुरिसेहिं सहाविए समाणे हटे जाव हयहियए हाते कतबलिकम्मे कयकोउमंगलपायच्छिते सुद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया
॥६४॥