SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ||६४ ॥ सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोकुंबियपुरिसे सद्दावेति २ त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उवट्ठवेंति १ ।। तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिवुड़े मेहं कुमारं अट्ठसएणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणियाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्वपुष्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहिहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कट्ट एवं वदासी-जय जय णंदा! जय २ भद्दा ! जय णंदा! भई ते अजियं जिणेहि जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवच्चं जाव विहराहित्ति कट्ट जय २ सदं पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया! कि दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते)? २।। तते णं से मेहे राया अम्मापितरो एवं वदासी-इच्छामि णं अम्मायाओ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह, कासवयं च सद्दावेह, तते णं से सेणिए राया कोटुंबियपुरिसे सद्दावेत्ति सहावेत्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! सिरिघरातो तिन्नि सयसहस्साति गहाय दोहिं सयसहस्सेसिं कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह (आणिउं) सयसहस्सेणं कासवयं सद्दावेह (सद्दाविउं) तते णं ते कोडुंबिय-पुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठतुट्ठा सिरिघराओ तिन्नि सयसहस्सतिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोडुबियपुरिसेहिं सहाविए समाणे हटे जाव हयहियए हाते कतबलिकम्मे कयकोउमंगलपायच्छिते सुद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया ॥६४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy