________________
MATO
तेणामेव उवागच्छति २ सेणियं रायं करयलमंजलिं कट्ट एवं वयासी-संदिसह णं देवाणुप्पिया! जं मए करणिज्जं, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहिणं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं णिक्के हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ट जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्थयाए पक्खालेति २ सुद्धवत्थेणं मुहं बंधति २ त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुवज्ज णिक्खमणपाउग्गे अग्गकेसे कप्पति ३।
तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्खालेति २ सरसेणं गोसीसचंदणेणं चच्चाआ दलयति २ सेयाए पोतीए बंधेति २ रयण-समुग्गयंसि पक्खिवति २ मंजूसाए पक्खिवति र हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाई अंसुई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-एसणं अम्हं मेहस्स कुमारस्स अन्भुदएस य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइसिकट्ट उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोच्चंपि तच्चपि सेयपीयएहिं कलसेहिं ण्हावेंति २ पम्हलसुकुमालाए गंधकासाइयाए गायाति लूहेंति २ सरसेणं गोसीसचंदणेणं गायाति अणुलिपति २ नासानीसासवायवोज्झं जाव हंसलक्खणं पडगसाडगं नियंसेंति २ हारं पिणद्धति २ अद्धहारं पिणद्धंति २ एगावलि मुत्तावलिं कणगावलिं रयणावलि पालंबं पायपलंब कडगाइंतुडिगाई केउराति अंगयाति दसमुहियाणंतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउड पिणद्धति २ दिव्वं सुमणदाम पिणद्धति २ दडुरमलयसुगंधिए गंधे पिणद्धंति, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउव्विहणं मल्लेणं कप्परुक्खागंपिव अलंकितविभूसियं करेंति ४।
तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजियागं ईहामिगउसभतुर - यनरमगरविहगवालगकिन्नरुसरभ - चमरकुंजरवणलय - पउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजाल-परिखित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं
॥६५॥
कर शक