________________
॥१४॥ अथ तेतलिपुत्रनाम चतुर्दशज्ञातम्॥
००००००
२२७॥
अथ चतुर्दशज्ञातं विवियते - अस्य चायं पूर्वेणं सहाभिसम्बन्धः पूर्वस्मिन् सतां गुणानां सामग्र्यभावे हानिरुक्ता, इह तु तथाविधसामग्रीसद्भावे र ईगुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम्।।
__ जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते, चोद्दसमस्स णं भंते? नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ तेयलिपुरं नाम नगर पमयवणे उज्जाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमच्चे सामदंडभेयउवप्पयाणनीइ-सुपउत्तनय-विहण्णू विहरइ, तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियार-दारयस्स धूया भद्दाए अत्तया पोट्टिला नामंदारिया होत्था रूवेण जोव्वणेण य लावन्नेण उक्किट्ठा २, तते णं पोट्टिला दारिया अन्नदा कदाइ पहाता सव्वालंकारविभूसिया चेडिया-चक्कवाल-संपरिवुडा उप्पिं पासाय-वरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे ण्हाए आसखंधवरगए महया भडचडगर-आस-वाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति १।
तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोट्टिलं दारियं उप्पि पासाय वरगयं आगासतलगंसि कणगतिदूसएणं कीलमाणीं पासति २ पोट्टिलाए दारियाए रूवे य ३ जाव अज्झोववन्ने कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किनामधेज्जा?, तते णं कोडुंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोट्टिला नामंदारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! कलादस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए
॥२२७॥