SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ अथ तेतलिपुत्रनाम चतुर्दशज्ञातम्॥ ०००००० २२७॥ अथ चतुर्दशज्ञातं विवियते - अस्य चायं पूर्वेणं सहाभिसम्बन्धः पूर्वस्मिन् सतां गुणानां सामग्र्यभावे हानिरुक्ता, इह तु तथाविधसामग्रीसद्भावे र ईगुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम्।। __ जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते, चोद्दसमस्स णं भंते? नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ तेयलिपुरं नाम नगर पमयवणे उज्जाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमच्चे सामदंडभेयउवप्पयाणनीइ-सुपउत्तनय-विहण्णू विहरइ, तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियार-दारयस्स धूया भद्दाए अत्तया पोट्टिला नामंदारिया होत्था रूवेण जोव्वणेण य लावन्नेण उक्किट्ठा २, तते णं पोट्टिला दारिया अन्नदा कदाइ पहाता सव्वालंकारविभूसिया चेडिया-चक्कवाल-संपरिवुडा उप्पिं पासाय-वरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे ण्हाए आसखंधवरगए महया भडचडगर-आस-वाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति १। तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोट्टिलं दारियं उप्पि पासाय वरगयं आगासतलगंसि कणगतिदूसएणं कीलमाणीं पासति २ पोट्टिलाए दारियाए रूवे य ३ जाव अज्झोववन्ने कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किनामधेज्जा?, तते णं कोडुंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोट्टिला नामंदारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! कलादस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए ॥२२७॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy