________________
अ.९
चलन
नई देहाद्धस्तामर्शनेनापनीयमानानि मलादिकमादायोद्वलंतीति उद्वर्तनानि - तान्येव विशेषस्तु लोकरूढिसमवसेय इति, स्नेहपानानि- द्रव्यविशेषपक्वघृतादि-पानानि । को वमनानि च प्रसिद्धानि विरेचनानि-अधोविरेका: स्वेदनानि- सप्तधान्यकादिभि:अवदहनानि - दम्भनानि अपस्नानानि-स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि । ॐ अनुवासना:- चर्मयंत्रप्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिकर्माणि - चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वादिक्षेपणानिक
निरुहा-अनुवासना एवं केवलं द्रव्यकृतो विशेष: शिरोवेधा - नाडीवेधनानि रुधिरमोक्षणानीत्यर्थ: तक्षणानि - त्वच: क्षुरप्रादिना तनूकरणानि प्रक्षणानि - हस्वानि र त्वचो विदारणानि शिरोबस्तय:-शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणा, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासना निरुहशिरोबस्तयस्तु तद्भेदाः का
तर्पणानि-स्नेहद्रव्यविशेषैर्वृहणानि पुटपाका: कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि अथवा पुटपाका: - पाकविशेषनिष्पन्ना औषधविशेषा: छल्लयो - धुर रोहिणीप्रभृतयः वल्ल्यो- गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, ऐतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति २ । कई निबद्धाउए'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसएत्ति प्रदेशबन्धापेक्षयेति ३। 'अंतनिग्घाइए'त्ति निर्घातितान्त; 'सव्वं पाणाइवायं
पच्चक्खामि' इत्यनेन यद्यपि सर्वग्रहणं तथापि तिरश्चां देशविरतिरेव, इहार्थे गाथेर “तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणपिहु महव्वयारोहणं समए ॥१॥ न महव्वयसम्भावेवि
चरणपरिणामसम्भवो तेसिं । न बहुगुणाणंपिजओ केवलसंभूइपरिणामो ॥२॥' इति [तिरश्चां चारित्रं निवारितं, अथ च तहा पुनस्तेषाम् श्रूयते बहूनामपि महाव्रतारोपणं समये ॥१॥न महाव्रतसद्भावेऽपि चरणपरिणामसंभवस्तेषां । बहुगुणानामपि न यत: केवलसंभूतिपरिणाम: ॥२॥] । इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं द्रष्टव्य: - “संपन्नगुणोवि जओ सुसाहुसंसग्गिवज्जिओ पायं । पावइ गुणपरिहाणी दद्दरजीवोव्व मणियारो। ॥१॥ [संपन्नगुणोऽपि यत:
सुसाधुसंसर्गवर्जित: प्राय: । प्राप्नोति गुणपरिहाणिं दर्दुरजीव इव मणिकारः ॥१॥]त्ति, अथवा-तित्थयरवणंदणत्यं चलिओ भावेण पावए सग्गं । जह दद्दरदेवेणं पर Eg पत्तं वेमाणियसुरत्तं ॥२॥' [तीर्थकरवन्दनार्थ चलितो भावेन प्राप्नोति स्वर्गम्। यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरत्वम् ॥१॥] त्ति ॥ सूत्रं १०१ ॥
त्रयोदशज्ञातविवरणं समाप्तम् ॥१३॥
॥२२६ ॥