SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ॥२२५ ॥ निसम्म हट्ठ २ धायाहयकलंबुगंपिव समुससियरोमकूवे अयमेयारूवे अन्भत्थिए ५ समुष्पज्जित्था-एवं खलु समणे भगवं महावीरे इहेव गुणसिलए चेइए समोसढे तं गच्छामि णं वंदामि णं जाव पज्जुवासामि एवं संपेहेति २ णंदाओ पुक्खरणीओ सणीयं २ उत्तरइ जेणेव रायमग्गे तेणेव उवागच्छति २ ताए उक्किठाए ५ दद्दरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भंभसारे ण्हाए कयकोउय-मंगलपायच्छित्ते जाव सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरंट - मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं हयगयरह- जोह-कलियाए महया भडचडगर-आसवाहणियाए चाउरंगिणीए सेणाए सद्धि संपुरिवुडे मम पायवंदते हव्वमागच्छति ५। तते णं से दद्दरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अक्कंते समाणे अंतनिग्यातिए कते यावि होत्था, तते णं से दद्दरे अत्थामे अवले अवीरिए अपुरिसकार - परक्कमे अधारणिज्ज - मित्तकट्ट एर्गतमवक्कमति २ करयल - परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोऽत्थु णं जाव संपत्ताणं नमोऽत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स पुब्बिपिय णं मए समणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जाव थूलए परिग्गहे पच्चक्खाए, तं इयाणिपि तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि, जावजीवं सव्वं असणं ४ पच्चक्खामि जावजीवं जंपिय इमं सरीरं इटुं कंतं जाव मा फुसंतु एयपि णं चरिमेहिं ऊसासनीसासेहिं वोसिरामित्तिकट्ट, तए णं से दद्दरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दद्दरवडिंसए विमाणे उववायसभाए दद्दरदेवत्ताए, उववन्ने, एवं खलु गोयमा! दद्दरेणं सा दिव्वा देविड़ी लद्धा३ । दद्दरस्स णं भंते ! देवस्स केवतिकालं ठिई पण्णत्ता? गोयम! चत्तारि पलिओवमाइं ठिती पन्नत्ता से णं दद्दरे देवे महाविदेहे वासे सिज्झिहिति बुझिहिति जाव अंतं करेहिइ । एवं खलु समणेणं भगवया महावीरेणं तेरसमस्स नायज्झयणस्स अयम? पण्णत्तेत्तिबेमि ६ ॥ सूत्रं १०१॥ तेरसमं णायज्झयणं समत्तं ॥ १३ ॥ 'सासे'त्यादि श्लोक: प्रतीतार्थ; नवरं, 'अजीरए'त्ति आहारपरिणति: 'दिट्ठीमुद्धसूले'त्ति दृष्टिशूल-नेत्रशूलं मूर्द्धशूलं - मस्तकशूलं, अकारए'त्ति भक्तद्वेष: कि 'अच्छिवेयणे'त्यादि श्लोकातिरिक्तं, 'कंडु'त्ति खर्जु; 'दउदरे'त्ति दकोदरं जलोदरमित्यर्थः १ । E 'सत्थकोसे'त्यादिशस्त्रकोश:-क्षुरनखरदनादिभाजनं सहस्ते गत:-स्थितो येषां ते तथा,एवं सर्वत्र,नवरं शिलिका-किराततिक्तकादितृणरूपा: प्रततपाषाणरूपा वा शस्त्रतीक्ष्णीकरणार्था; तथा गुटिका - द्रव्यसंयोगनिष्पादित-गोलिका: ओषधभेषजे तथैव 'उव्वलणेही'त्यादि उद्वेलनानि - देहोपलेपनविशेषा: यानि च ॥२२५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy