SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अ.९ ताधर्म कथाइम रक्षितचलन २२४॥ तते णं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूते समाणे णंदापोक्खरणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरणीए दद्दरीए कुच्छिसि दद्दरत्ताए उववन्ने । तए णं णंदे दद्दरे गब्भाओ विणिम्मुक्के समाणे उम्मुक्क-बालभावे विनाय - परिणयमित्ते जोव्वणग-मणुपत्ते णंदाए पोक्खरणीए अभिरममाणे २ विहरति , तते णं णंदाए पोक्खरणीए बहू जणे ण्हायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया ! णंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरणी चाउक्कोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभसयसंनिविट्ठा तहेव चत्तारि सहाओ जावजम्मजीवियफले, ततेणं तस्स दडुरस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म इमेयारूवे अब्भत्थिए ६-से कहिं मन्ने मए इमेयारूवे सद्दे णिसंत-पुव्वेत्तिकट्ट सुभेण परिणामेणं जाव जाइसरणे समुप्पन्ने, पुव्वजाति सम्मं समागच्छति, तते णं तस्स दद्दरस्स इमेयारूवे अब्भत्थिए पत्थिए मणोगए सैकप्पे समुष्पजित्था एवं खलु अहं इहेव रायगिहे नगरे णंदे णाम मणियारे अड्डे ३। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तएणं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तए णं अहं अन्नया कयाई गिम्हे कालसमयंसि जाव उपसंपज्जिता णं विहरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वणसंडा सहाओ तं चेव सव्वं जाव नंदाए पुक्खरणीए दद्दरीए कुच्छिसि दद्दरत्ताए उववन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावयणाओ नढे भट्ठे परिब्भटे तं सेयं खलु ममं सयमेव पुवपडिवन्नातिं पंचाणुव्वयांति सत्तसिक्खावयाति उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिर पुव्वपडिवन्नातिं पंचाणुव्बयाई सत्तसिक्खावयाई आरुहेति २ इमेयारूवं अभिग्गहं अभिगिण्हति कप्पड़ में जावजीवं छटुंछद्रेणं अणिक्खित्तेणं अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्सवि य णं पारणगंसि कप्पड़ मे गंदाए पोक्खरणीए परिपेरतेसु फासुरण ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्ति कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेण्हति जावज्जीवाए छटुंछट्टेणं जाव विहरति ४।। तेणं कालेण२ अहं गोयमा! गुणसिलए समोसढे परिसा निग्गया, तएणं नंदाए पुक्खरिणीए बहुजणोण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वयासी जाव समणे ३ इहेव गुणसिलए चेइए, तं गच्छामो णं देवाणुप्पिया समोसढे समणं भगवं महावीरं वंदामो जाव पज्जुवासामो, एयं मे इह भवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दद्दरस्स बहुजणस्स अंतिए एयमढे सोच्चा म I॥२२४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy