________________
र 'विसज्जिएत्यादि विसृष्टस्वेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः तत्र जल्लोऽस्थिरो मालिन्यहेतुर्मलस्तु स एव कठिनी-भूत इति, 'रायगिहे'त्यादि घाराजगृहविनिर्गतोऽपि चात्र बहुजन: किं ते' त्ति किं तद् यत्करोति?, उच्यते - जलरमणै:-जलक्रीडाभि: विविधमज्जन:- बहुप्रकारस्नानै: कदलीनां च लतानां चES
गृहकैः कुसुमश्रस्तरैः अनेकशकुनिगणरुतैश्च रिभितै:-स्वरघोलनावद्भिर्मधुरैरित्यर्थ: सकुलानि यानि तानि तथा तेषु पुष्करणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति ॥२२३॥
प्रक्रम: 'संतुयट्टो य' त्ति शयित; 'साहेमाणो यत्ति प्रतिपादयन् 'गमयत्ति पूर्वोक्तः पाठः६ । 'सायासोक्खं ति सातात् सातवेदनीयोदयात् सौख्यं-सुखं ७ ॥ सूत्रं १००॥
तते णं तस्स नंदस्स मणियारसेहिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउन्मूया तंजहा “सासे कासे जरे दाहे, कुच्छिसूले भगंदरे ६ । अरिसा अजीरए दिट्ठिमुद्धसूले अगारए १० ॥१।अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे?। तते णं से णंदे मणियारसेट्ठी सोलसहिरोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! रायगिहे सिंघाडग जाव पहेसु महया सद्देणं उग्रोसेमाणा २ एवं वयासी-एवं खलु देवाणुप्पिया! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउन्मूता तंजहा - 'सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया! वेज्जो वा वेज्जपुत्तो वा जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसहं रोयायंकाणं एगमवि रोयायंकं उवसामेत्तए तस्स णं देवाणुप्पिया! मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्ट दोच्चपि तच्चपि घोसणं घोसेह २ पच्चप्पिणह तेवि तहेव पच्चप्पिणंति १।
तते णं रयिगहे इमेयारूवं घोसणं सोच्चा णिसम्म बहवे वेज्जा य वेज्जपुत्ता य जाव कुसलपुत्ता य सत्थ-कोस-हत्थगया य कोसग - पाय-हत्यगया य सिलियाहत्थगया य गुलियाहत्थगया य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहितो निक्खमंति २ रायगिह मज्झमझेणं जेणेव णंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छन्ति २णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं णियाणं पुच्छंति णंदस्स मणियारस्स बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य ॥२२३॥ वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहिय पच्छणाहि य सिरावेढेहि य तष्पणाहि य पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलि-(ला)याहि य गुलियाहि य ओसहेहि य मेसज्जेहि इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेवणं संचाएंति उवसामेत्तए, तते णं ते बहवे वेज्जा य६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगायंकं उवसमितिए ताहे संता तंता जाव पडिगया २।