SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ताधर्म उपनयः २२८॥ वरेह, तते णं ते अब्भंतहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ठ तुट्ठ जाव हियया करयल जाव कट्ट तहत्ति पडिसुणंति २ जेणेव कलायस्स मूसियारदारयस्स गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते तेयलिपुत्त-पुरिसे एज्जमाणे पासति २ हट्ठ-तुढे आसणाओ अन्भुटेति र सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्ये वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणपओयणं?, तते णं ते अभितरवाणिज्जा पुरिसा कलायमूसियारदारयं एवं वयासी-अम्हे णं देवाणुप्पिया! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स, ता भण देवाणुप्पिया! किं दलामो सुक्कं?२। । ___ तते णं कलाए मुसियारदारए ते अभिमतरट्ठाणिज्जे पुरिसे एवं वदासी-एस चेव णं देवाणुप्पिया! मम सुंक्के जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते अमितर-ठाणिज्जे पुरिसे विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फवत्थगंध-मल्लालंकारेणं सक्कारेइ, सम्माणेइ २ पडिविसज्जेइ तए णं कलायस्सवि मूसियारदारयस्स गिहाओ पडिनिक्खमइ २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छति २ तेतलिपुत्तं अमच्चं एयमटुं निवेयंति, तते णं कलादे मूसियदारए अन्नया कयाई सोहणंसि तिहि-नक्खत्त-मुहुत्तंसि पोट्टिलं दारियं ण्हायं सव्वालंकारभूसियं सीयं दुरूहेइ २ त्ता मित्तणाइनियय-सजण-संबंधि-परिजणस्स सद्धि संपरिवुडे सातो गिहातो पडिनिक्खमति २ सव्विड्डीए तेयलीपुरं मझमझेणं जेणेव तेतलिस्स गिहे तेणेव उवागच्छति २ पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति २ पोट्टिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहि कलसेहि अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोट्टिलाए भारियाए मित्तणाति जाव परिजणं विपुलेणं असण-पाण-खातिम-सातिमेणं पुप्फवस्थगंधमल्लालंकारेणं जाव पडिविसज्जेति । तते णं से तेतलिपुत्ते पोट्टिलाए भारियाए अणुरत्ते अविरत्ते उरालाई जाव विहरति ३ ॥सूत्रं १०२॥ सर्वं सुगम, नवरं 'कलाए'त कलादो नाम्ना मूषिकारदारक इति पितृव्यपदेशेनेति १ । 'अभित्तरठाणिज्जे'त्ति आभ्यन्तरानाप्तानित्यर्थ: २ ॥सूत्रं १०२ ॥ तते णं से कणगरहे राया रज्जे यरडे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं I॥२२८॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy